SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सहस्स दुसयदु अपलिअदेवाउं । बंधइ अहियं जीवो, पणवीसूसासउस्सग्गे । ५४ ॥ काले गणदेहाणं, अइरित्तासुद्धभत्तपाणाणं । कोहाइयाण सययं, कायद्यो होइ चाओत्ति ॥ ५५ ॥ षड्विधान्तरतपांसि धारयन् , यस्त्रिधा भवति तत्वजागरः । संयमस्य च शमस्य साधकस्तस्य न स्युरिह भाववैरिणः ॥ ५६ ॥ इत्यभ्यन्तरं तपः। एवंविधद्वादशविधतपोवन्तस्तपस्विनस्तेषु भक्तिः, तथा -पूर्वक्षमाधराकारास्ते जीयासुस्तपस्विनः । यत्रोदेति तपोभास्वान्, द्वादशात्मा तमंश्छिदः ॥ ५७ ।। आमाँषधिमुख्याः स्युर्यत्तपोमहिमोदयात् । भूयस्यो लब्धयस्ते स्युः, श्रेयसे श्रीतपस्विनः ॥५८ ॥ तेषां तपस्विनां शुदैर्भक्तपानमहोषधैः । वस्त्रपात्रादिदानैश्च, वात्सल्यं विदधाति यः ।। ५९ ।। स तत्प्रभावतो लक्ष्मी, तातीयिकभवेऽहंतः। प्राप्य सिद्धिपदं यायावीरभद्रमहेभ्यवत् ॥ ६० ॥ तथाहि-नगरी श्रीविशालाऽस्त्यवन्तिमण्डलमण्डनम् । पूज्यन्ते कौतुकं यस्यां, सकलवा महर्षयः ॥ ६१ ॥ तस्यां वृषभदासोऽभूद्, भूतातिहरणोद्यतः । श्रेष्ठी सनन्दनः श्रीमानुम्नंतो मेरुवक्षितौ ।। ६२ ।। तस्यासीद्दयिता वीरमती भाग्यवती सती । तयोः सूनुरनूनश्रीर्वीरभद्रामिधोऽजनि ॥ ६३ ॥ विज्ञानेषु समग्रेषु, कलासु सकलास्वपि । कौशलं कुशली भेजे, स पुनर्योवनोदये ॥ ६४ ॥ इतश्च पद्मिनीखण्डपत्तने परमार्हतः । श्रेष्ठी सागरदत्तोऽभूद्, भूरिभूतिर्महेशवत् ॥ ६५ ॥ सम्यग्दष्टिशिरथूढारनेनाद्भुततेजसा । रत्नगर्भाऽभवन्नूनं, यथार्या श्रेष्टिनाऽमुना ।। ६६ ।। तदीयतनया वीरभद्रेण प्रियदर्शना । श्रीगुँर्वा१ ज्ञानावरणादिध्वान्तच्छेदित्वात् २ सर्वजन्तुरक्षकाः कौतुकार्थे कलत्राणि स्त्रियः ३ नन्दन-वनं नन्दनः-पुत्रः ४ पक्षे गम्भीरः उत्साहयुक्तो वा ५ पक्षे हानावपि. सौख्ययुक्तः २ मातापित्राद्यानामाज्ञायाः పంపండంగా నరం ఆనందంగా ఉందని ఆ For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy