SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ स्थानकमाश्रयन्ति । ते चन्द्रवर्मेव जिनेन्द्रलक्ष्मीमासाद्य नियोदयमाप्नुवन्ति ॥ ६५ ॥ इति द्वादशस्थानके श्रीचन्द्रवर्मनरेन्द्रकथानकं समाप्तम् ॥ . अथ त्रयोदशस्थानकाधिकारः, तत्र निरुपमतमशमरसाम्भोधिमग्नमनसा मुनिना सदा शुभध्यानं विधेयं, यतः--क्षणे क्षणे शुभध्यानं, विधातव्यं लवे लवे । समतायां स्वमारोप्य, प्रमादपरिवर्जनाः ॥ १ ॥ दुरन्तदुःखपरम्परानिमित्तमातरौद्रध्यानद्वयं परित्यज्य समग्रश्रेयःपरम्पराहेतुभूते धर्मध्यानशुलध्यानरूपे शुभध्याने मनो विधेय. यतः--+ अट्टणं तिरियगई, रुद्दज्झाणेण गम्मए निरयं । धम्मेण देवलाए, सिद्धिगई सुक्कझाणेणं ।। तलक्षणं यथा--सद्दाइविसयगिको, सद्धम्मपरंमुहो पमायपरो। जिणमयमणविक्खेतो, वट्टइ अद्भृमि झाणमि ॥ ३ ॥ परवसणं अभिनिदिय, निरविक्खो निरदओ निरणुताबो । हरिसिज्जइ कयपाबो, रुदज्झाणोवगयचित्तो॥४॥ जिणसाहगुणकित्तणपसंसणा दाणविणयसंपुण्णो । सुअसीलसंयमरओ, धम्मज्झाणी मुणेयन्यो ॥५॥ अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ। आलंबणेहिं जेहिं, सुक्कज्झाणं समारुहइ ॥ ६ ॥ चतुर्धा तु शुभ___+ आर्तेन तिर्यग्गतिः रौद्रध्यानेन गच्छति नरकम् । धर्मेण देवलोके, सिद्धिगतिः शुक्लध्यानेन ॥ २॥ शब्दादिविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरः । जिनमतमनपेक्षमाणो वर्तते आते ध्याने ॥३॥ परव्यसनमभिनन्दयिता निरपेक्षो निर्दयो निरनुतापः। हृष्यति कृतपापो रौद्रध्यानोपगतचित्तः ॥ ४ ॥ जिनसाधुगुणोत्कीर्तनप्रशंसनः दानविनयसंपूर्णः । श्रुतशीलसंयमरतः धर्मध्यानी ज्ञातव्यः ॥ ५ ॥ अथ शान्तिमार्दवावमुक्तयो जिनमते प्रधानाः । आलम्बनैयः शुक्लध्यान समारोहति ॥ ६ ॥ ॥६२॥ Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy