________________
विंशति
-2016 - అందంగా
ध्यानं, पिण्डस्थादिविभेदतः । निश्छद्मसाम्यसंभूतं, भवकोटिरजोऽपहम् ॥७॥ यतः-- झाणं चउविहं होइ, तत्थ पिंडत्थयं पयत्थं च । रूवत्थं रूवाईय, एएसिमिमं च वक्खाणं ॥८॥ देहत्थं गयकम्मं, चंदाभं नाणिणं विऊ जत्थ । परमेसरीयं अप्पं, पिच्छइ त होइ पिंडत्थं ॥ ९॥ मन्तक्खराणि सारीरपउमपत्तेसु चिंतए जत्थ । जोगी गुरूवएसा, पयत्थमिह बुच्चए तं त ॥१०॥ पणतीस सोल छप्पण, चउ दुगमेगं च जाव झाएह । परमेट्टिवाययाणं, अन्नं च गुरूवएसेणं ॥ ११॥ तत्र पञ्चपरमेष्ठिपदैः ३५, अरिहंतसिद्धआयरियउवज्झायसाहू १६, अरिहंतसिद्ध ६, असिआउसा ५, अरिहंत ४, सिद्ध २, अ० १, अथवा ॐ, तत्र अकारो लक्षयोजनप्रमाणः सुवर्णाभोऽमृतश्रावी स्वभावस्थो ध्येयः, ॐकारः काञ्चनाभो लोकालोकप्रमाणः विद्यासहस्रस्थानं सर्वदेवपूज्यः सर्वशान्तिकरः पञ्चपरमेष्टिप्रथमाक्षरसंभवः सर्वदा ध्येयः, जं पुण सपाडिहेरं, समुसरणत्थं जिणं परमनाणि । पडिमाइसमारोविय, झायइ त होइ रूवत्थं ॥ १२ ॥ जं परमाणंदमयं, परमप्पाणं निरंजणं सिद्ध । झाएइ परमयोगी,
ध्यानं चतुर्विधं भवति, तत्र पिण्डस्थं पदस्थं च । रूपस्थं रूपातीतं एतेषामिदं च व्याख्यानम् ॥ ८॥ देहस्थं गतकर्माणं चन्द्राभं ज्ञानिनं विद्वान् यत्र । परमैश्वर्यमात्मानं प्रेक्षते तद्भवति पिण्डस्थन् ॥ ९ ॥ मन्त्राक्षराणि शारीरपद्मपत्रेषु चिन्तयेद्यत्र । योगी गुरूपदेशात् पदस्थमिहोच्यते तत्तु ॥ १० ॥ पञ्चत्रिंशतं षोडश घट् पञ्च चत्वारि द्वे एक च याबध्यायत । परमेष्ठिवाचकानामन्यच्च गुरूपदेशेन ॥ ११॥ यत्पुनः सप्रातिहार्य समवसरणस्थं जिनं परमज्ञानिनम् । प्रतिमादिसमारोपितं ध्यायति तद्भवति रूपस्थम् ॥ १२ ॥ यत्परमानन्दमयं परमात्मानं निरन्जनं सिद्धम् । ध्यायति परमयोगी, रूपातीतं तदिह ध्यानम् ॥ १३ ॥
రాంచం చం
కోసం
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org