________________
राज्यश्रियः सारं, केनापि व्यामचोरणा ॥ ५९ ॥ युग्मम् । रूपयोवन सौभाग्य शालिनी ललनामिह । कस्कौ नेत्रातिथीकृत्य कृत्याकृत्यं विचारयत् ॥१०॥ तां भटा नृपतेः पुत्र, प्रत्याहर्तुं समुत्सुकाः । परस्परकृतोत्साहाः कुर्वन्ति तुमुलं भृशम् ॥ ६१ ॥ इत्येतदादेशान्नृपधाम जगाम सः । तं व्याजद्दार राजापि, सुतेयं कथमेष्यति १ ।। ६२ ।। सोऽपि विज्ञायामास व्रणतो भूमिवासवम् । आनविष्यति राजेन्द्र ! कन्याने तां सुहृन्मम ||३३|| आहूय बहुमानेन तमुर्वपितिनन्दनम् । उर्वीपतिरुवाचैवं, वाचा प्रतिसुधामुचा ॥ ३४ ॥ कन्यां धन्यामिमां वीर ! यद्यानयसि सन्मते ! । तदौचित्यपदे देया, तथैषा सुखसाधनम् ॥६५॥ राजन् : सप्तदिनं मध्ये, मयाऽऽनेया तवाङ्गजा । इत्युक्तत्वा नृपतेरप्रे, सप्रतिज्ञमसौ ययौ ॥६६॥ विमानं निर्मितं विश्वस्वामिन्याथ प्रसन्नया । विद्ययाऽऽरुच तत्कन्यास्थानं प्रापज्जवेन सः ॥ ६७ ॥ वैतान्यपर्वते गन्धमृद्धे नगरे ततः । मणिचूडाभिधानेन, खेचरेण दुरात्मना ॥ ६८ ॥ द्वीपे नन्दीश्वरे यात्रां, विधायssगच्छता सता । तदद्भुतवपूरूप सौभाग्याकृष्टचतसा ॥६९॥ हृन बन्धुमतीं राजसुतामानीय तत्क्षणात् । चकार स्फारमानन्दं नृपादीनां नृपात्मजः ॥ ७० ॥ युगमम् ॥ उपयेमे ततो राजसुतां तां नृपशासनात् । पुरन्दरः स्फुरद्भाग्यर्कतां कान्तिमिवाभुताम् ॥ ७१ ॥ सप्तभौमे ततः सौबे, स तिष्ठन् भूभुजार्पिते । सर्वांगसुखसामग्रीसमध्ये प्रिया समम् || ७२ ॥ भुञ्जानः पञ्चधा भोगान मङ्गसुकृताशयः । लोकानां पूग्यामास, प्रीतिदनिर्मनोरथान् ॥७३॥ बभूव मणिचूडोऽपि, नभोगामिनृपाप्रणीः । सुखावहः सखा तस्य, प्राचीन सुकृतोदयात् ॥ ७४ ॥ पुरन्दरः स्फुरद्भाग्यभासुरः स्वपराक्रमात् । क्रमाद्विद्याधरश्रेणी, विश्वतोऽगीन विश्रुतः ॥ ७९ ॥ नन्दीश्वरादितीर्थेषु, मणिचूडान्वितः सुधीः । शाश्वतीः प्रतिमा नत्वा स जन्म सफलं व्यधात् ॥७६॥ अन्यदा समवासार्षीत्, सूरिभृरिगुणोदधिः । अवधिज्ञानवाँस्तत्र, पुरे श्रीमलयप्रभ : || s७|| ववन्दे तं नृपस्तत्राऽऽगत्य सत्कृत्यतत्वरः । १ कठेारम् २ प्रतिर्गम्यः ३ कोलाहलम्
Jain Education International
For Private & Personal Use Only
॥७५॥
www.jainelibrary.org