SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ विशातस्थान० ॥७५॥ एकमपि येन बुसुमं, भगदत्युपयुज्यते सबहुमानम् । तस्य नरामर शिवहरुफलानि करपल्लवस्थानि ||४०| श्रीविश्वनाथ ! जनयत्यवनीरुहाणां, शाखाबलम्बि कुसुमं फलमेकमेव । चित्रं बिलूनमपि तादकपादपद्मे, भक्त्या समर्पितमनेकफलानि सूते || ४१ || चित्रं जगत्रयीभर्तुः, संस्मा कुसुमावली । स्वर्गापवर्गसौख्यानि फलं भव्येषु यच्छति ॥ ४२ ॥ इति । प्रणम्य श्रीयुगादर्श, पञ्चाङ्गनतिपूर्वकम् । ततोऽसौ बीक्षते यावत्, वियं तस्याऽतिशायिनीम् ॥ ४२३|| तावत्तत्राऽऽतः कश्चित्प्रार्थ्यनेपथ्यतथ्यरुक् । पुमान् पुण्यात्मनां सीमां रम्यामङ्गश्रियं वहन् ॥४४॥ पुरन्दरस्तमानभ्य, विनयी विकसन्मनाः । वचोभिः प्रीणयामास, प्रीतिपीयूषवर्षिभिः ॥ ४५ ॥ उपविश्यासने हमे, विनयेन तदर्पिते । स राजेन्द्राङ्गजं स्माऽऽङ, बिश्मेर बद द्युतिः ॥ ४६ ॥ वस्न् सिद्धि गिरौ विद्यासिद्धोऽहं ते महाशय ! | विद्याधिदेवतादेशाद्विद्यां दातुमिहागमम् ॥४७॥ त्रैलोक्यस्वामिनी दिद्यां ततः सर्वार्थदायिनीम् । स तस्मै प्रददे तुष्टः, साधनोपायपूर्वकम् ॥ ४८ ॥ द्विजन्मनेऽप्ययोग्याय, गिरा भूषाङ्गजन्मनः । दाक्षिण्यादर्पयामास स विद्यां तामनुत्तराम् ॥ ४९ ॥ दशांशहोमविधिना, लक्षजापपुरस्सरम् । पुरन्दरः स्फुरत्पुण्यो, विद्यासिद्धिमवाप्तवान् || ५० ।। द्विजोऽपि विदधे तत्र विद्या सिद्धिविधिं स्था । तादृक्ण्योदयाभावान्न सिध्यत्य य सा परम् ॥ ५१ ॥ कृतज्ञता गुरौ भक्तिरेकाभ्यंस्कृतोदयाः । शुचिता च नृणां प्रायो, विद्यासिद्धिनिबन्धनम् ॥ ५२ ॥ विद्याप्रसादादक्षीण कोशश्री नृपनन्दनः । गौरीपण्याङ्गनागेढे, तस्थौ नन्दिपुरे पुरे ॥५३॥ रुत्र तिष्ठन्नसौ नित्यं, हैमपञ्चशतव्ययम् । कुर्वाणः कीर्त्तिपात्रेषु, विस्मयं कस्य नो व्यधात् ? ॥ १४ ॥ बसतो की यात्र, प्रीतिस्तस्याऽभवत्समम् । श्रीनन्दनेन मन्त्रीन्द्रनन्दनन विपश्चिता ॥ १५ ॥ पुरन्दरोऽन्यदा व णाविनोदं विदधरपुरे । कोळाहलं नृपागारे, श्रुत्वा सुहृदमब्रवीत् ॥ १६ ॥ वृन्दीभूता नृपागारे, विविधाऽऽयुधपाणयः । किमर्थं कुर्वते वीरास्तुमुलं कोमलेर्तरम् ॥ १७ ॥ सुबमन्त्रिण: पुत्र:, प्रोवाच नृपतेः सुतम् । सूरराजसुता बन्धुमती प्रज्ञासरस्वती ॥ १८ ॥ निजावासोपरि स्वैरं, क्रीडन्ती कृतकैर्गजैः । हृता Jain Education International For Private & Personal Use Only सप्तदश स्थानके पुरन्दर कथा www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy