________________
सम्यक्त्वमुत्तमम् । चिन्तार नमिवानध्य, मुदितो गृहमासदत् ॥ २१ ॥
परदारपरीहारव्रतं सदर्शनान्दितम् । तस्य पालयत : शश्वविविधत्रिविधात्मना ।। २२ ।। अन्ये धेरपरा माता, मारती भुवनादभुतम् । निरूप्य रूपसौन्दर्य, सरागहृदयाऽजनि ।। २३ ।। यथा यथाऽभवत्तस्या : ,कला माजोऽन्य दर्शनम् । भूयस्तथा तथा भेजे, वृद्धि हृदःगसागर :।।२४।। साऽन्यदा तयथावेगजातसन्तापपीडिता । अशोकवनिकामध्ये, सौवर्णकदलीगृहे ॥२५॥ संगौरवं तमाहूय, खवाच्या पण्डिताख्यया। उवाच सस्मितोल्लासं, खेहमन्थरया गिरा ।। २६ ॥ कुमार वीरकोटरि !, कदलीदल शीतक । मारापस्मारसन्नापसन्तप्तं मे भशं वपु ॥२७॥ निर्वाचय कृपाधार, पुण्यलावण्यसागर । मनोरथशतप्राप्यसंयोगसविसंगमात् ।। २८ ॥ युग्मम् ।। चन्द्रमाश्चन्दनं चिन्तामणिश्च सुजन : पुमान् । भूतार्ति शान्तये जाता, यथा विश्वे भवांस्तथा ।। २९ ॥ इत्याकर्ण्य गिरं मातुनृपसू : पाप्मन : पदम् । सुधाद्रदमुचा वाचा. सलज्जस्तामबोधयत् ॥३०॥ परास्त्रिया रतिर्मातर्नरकद्वार कुचिका। सर्वाधर्मतरोर्मूलं, निपिद्धं तत्त्ववेदिभि ॥ ३१ ।। परस्त्रीसंगमोद्भूतपाप नकलक्षितः । इहाऽपि लघुतां याति, भ्रं वागामि जन्मनि ।। ३२ ॥ अनन्यजन्यसौजन्यजननी जननी पुनः । भस्मसात्कुरुते वज्रज्वालावत्सविसंगमात् ॥ २३ ॥गुरोजर्जीयां पितुर्जायां, भ्रातृजायां स्नुपां सुताम् । नरकातिथयो नूनं, कामयन्ते नराधमाः ॥ ३४ ॥ इत्याकूतं निवेद्याशु, तस्या नत्वा पदाम्बुजम् । स जगाम निजं स्थानं, साऽपि तसिन रुषं दधौ ॥ ३५ ॥ तद्वय लीक ततो राज, किञ्चिदुक्त्वा दुराशया । सा तदा प्रेषयामास, विदेशं तं शुभाशयम् ॥३६॥
सूटगपाणिवजनेष, सह केन द्विजन्मना । लशं पथि नित्य, दुर्जयं दुर्नयोदयिम् ॥३७॥पापन्नन्दिपुरोद्याने, सर्वतिरुचारुणि । ऋषभस्वामिनश्वेत्ये चञ्चत्काञ्चननिर्मिते ॥३८॥युग्मम् ।। स्नात्वा वापिजले तत्र, पवित्रस्मेरपङ्कजैः। जिनेन्द्रं पूजयामास, निवासं राजसूःश्रियः ॥३९॥ यतः
१ चन्द्रसर कलागुन्हास्य च २ स्वकीयसमागमा ३ अभिप्रायका ४ विगतम
१०००००००००
||७४॥
in Education Interational
For Private Personal use only
www.jainelibrary.org