SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विशात- स्थान ॥७ ॥ सप्तदश विजयसेनोऽभूद्भूयसां महसां पदम् ॥ ७॥ तस्याऽप्रमहिषी पदामा बाद्भुतसोरभा । सद्म निश्छद्मधर्मस्य, पद्ममालाभिघाऽभवत्।। ८॥ 8 1 स्थानके पुन्दरस्तयोः पुत्रः, पवित्रः सुमनोऽग्रणीः । आसीन्न गोत्रभिन्नपि, दानवाधि विश्रुतः ॥ ९॥ क्ररेण प्रतिभाशाली, सोऽधीत्य सकला: कलाः । कामिन हृदयोन्मादजननं यौवनं ययौ ॥१०॥ सोऽन्यदा सन्निधौ जैनमुनीनां वनवासिनाम् । अश्रौषीदेशनामेवं, सम्यग्धर्म - पुरन्दरसुधाश्रवाम् ॥ ११ ॥ इणमेव धम्मबीयं, इणमेव धम्मकणयकसट्टो । इणमेव दुकरं जं, कीरइ परदारविरइवयं ॥ १२॥ धन्ना ते चिय पुरसा, रूवं दद्रूण परकलत्ताणं । धाराहयच्च बसहा, बच्चंति मही पलोअंता ॥ १३ ॥ यस्तु स्वदारसन्तोषी, परस्त्रीषु विरक्तिमान् । गृहस्थोऽपि स्वशीलेन, यतिकल्पः स उच्यते ॥१४॥ श्रुत्वेति नृपतेः सूनुरनूनसुकृतोन्नतिः। परदारपरित्यागवतं जमाह निश्चलम् ॥ १५ ॥ मुनयस्तं पुनः प्राहुर्वत्स ! सद्दर्शनान्वितम् । शीलवतमिदं प्रायो, वस्तुत: फलदायकम् ॥ १६ ॥ सद्दर्शनं भवेन्मूलं, यतो धर्ममहीरुहः । तत्त्वश्रद्धानरूपं तन्निसर्गाधिगमोद्भवम् ॥ १७ ॥ देवे गुरौ धर्मविधौ विशुद्ध, शादिदोषाकलुषीकृतस्य । सम्पद्यते या रुचिरन्तरता, सम्यक्त्वमेत मुनयो वदन्ति ॥ १८ ॥ यथा यथा जिनेन्द्रेषु, भक्तिः स्यान्निनिभाशया। सम्यग्दर्शनसंशुद्धिर्जायते च तथा तथा ॥१९॥ यतः-जिनेष कुशलं चित्तं, तन्नमस्कार एव च। तत्प्रणमादि स्शुद्ध, धर्मबीजमनुत्तरम् ॥२०॥ अङ्गीकृत्य ततो राजसूनुः १ तेजसाम् २ सुमनसो देवाः पण्डिताश्चः ३ गोबभेदकः ४ दाननिषेधकः असु रिपुश्च । ' * इदमेव धर्मवीजमिदमेव धर्मकनककषपट्टः इदमेव दुष्करं यत्क्रियते परदारविरतिव्रतम् ॥ १२॥ धन्यास्त एव पुरुषा रूपं दृष्ट्वा परकलत्राणाम् । धाराहता इव वृषभा ब्रजन्ति महीं प्रलोकयन्तः ॥ १३ ॥ ५ असाधारणशुभाध्यवसायवर्ती ००००००००००००००००००००००००००००००००० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy