SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विंशति- स्थान. सप्तदशे स्थानके पुरन्दर कथा ||७६॥ ००००००००००००००००००००००००० पुर-दर कुमारण, समं साम्य सुधःलवम् ॥ ७८ ॥ आवख्यौ स क्षमास्वामी, धर्म शर्मप्रदं तदा । आसीनः कनकाम्भोजे, वाचा माधुयधुर्यया ॥ ७॥ युग्मम् । विषवद्वपमं पापं, मुवत्या हिंसादिसंगबम् । सुधोपमं बुधा ! धर्म, सेबव्वं शिवशर्मदम् ।। ८० ॥ सम्बन्धनविपुक्तस्य, क्रूरकर्मक कारिणः । नृजन्म गदितं जन्तोधिपवृक्षोपमं बुधैः ।। ८१ ।।यतः- अवके शीतरुः के पां, केषाञ्चिद्वषपादपः । किम्पा कतरन्येषां, परेषां कल्पपादपः ।। ८२ ॥ नृभवः पुण्द लभ्योऽयं, भवकोट्याऽपि दुर्लभः । तत्तत्कर्मानुसारेण, प्रणीतः प्राणिनां किल ॥ ८३ ॥ युग्मम् । सुकृतं न कृतं विविद्यैः प्रमादपरायणैः । तेषां त्रिवर्गशून्यानामबफेशितरूपमाः॥ ८४ ॥ तमोमयः पुनर्बद्धं, पापं पापानुबन्धि यः । ततेषां शौनिकादीनां, विषरिब दुःखदम् । ।। ८५ ।। मिथ्यात्ववशर्गचके, पुण्यं पापानुबन्धि यः । तत्तेषां मेले छपादीनां, किम्पातक रसन्निभम् ॥ ६ ॥ पण्यानुबन्धबधूनि, सुकृतानि कृतानि यः । तेषां मनुष्य जन्मेदं, भवेकल्पतरूपमम् ॥ ८७|| कृपा सर्वेषु जीवे पु, विधिज्जिनपूजनम् । विशुद्धा न्यायवृत्तिश्च, पुण्यं पुण्यानुबन्धि तत् ॥ ८८ || समता सर्वभूतेषु, दानं पात्रेषु भक्तितः । सम्यग्ज्ञानक्रियायोगः । पुण्यं पण्यानुबन्धि तत् ॥ ८९ ।। परोपतापविरतिः , षडावश्यकपालनम् । शुक्ललेश्या शुभध्यान, पुण्यं पुण्यानुवन्धि तत् ।।१०।। अन्याङ्गिपरितापेन, निर्षिक तथा पुनः । क्रियते सनिदानैर्यत्पुण्यं पापानुवन्धि तत्॥९॥ अविराहियजिणधम्मा, निरवयं निरुवामं च गयासाय । भरहब्ब लहंति जओ पुन्नं पुन्न णुरधि तयं ॥९२ ॥ नीरोगाइगु जुआ मह ढिया कोणियव्य पावश्या । पावाणु धि पुन्ना, हवंति अन्नाण कण ॥९३ ॥ ज पुणे पावस्सुदया, दरिहणो दुक्खि आवि पार्वति । जिण धम्मं तं पुन्नाणुपंधिपावं दयालवा ॥९४ ॥ पाया पयंड..। निद्धम्मा निधिणा निरणुतावा । दुहिया य पावनिरया, पावं पावाणुबंधि तय ॥ ९ ॥ इति । स धर्म: स्याद् द्विधा सम्यकू, साधुनावकभेदतः । तस्याप्टभिर्गुणः शुद्धं, मूलं सम्यक्त्वमीरितम् ॥१६॥ यावत्सम्यवत्व नैर्मल्यं, ताबद्धर्म फलं शुभम् । वातानुकूल्यतः शस्यसमृद्धि Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy