________________
कृषिकर्मणि ॥ ९७ ॥ इत्यादिदेशनां श्रुत्वा गुरोस्तस्य प्रजागुरुः । तदा सम्यक्त्वसंयुक्तां प्रपेदे द्वादशव्रतीम् ॥ ९८ ॥ त्रिर्जिनेंद्राचनापूर्त, श्राद्धधर्मसुरद्रुमम् । आरोपयत्कुमारोऽपि, निजे हृदि गुरोर्गिरा ॥ ९९ ॥
ततो गुरून्नमस्कृत्य, राजाऽगानिजमंदिरम् । पुरंदरकुमारेण, समं सद्धर्मवासितः ॥ १०० ॥ समुद्रदत्तनामागादन्यदा नगरात्ततः । श्रेष्ठी वाराणसी पुर्या, वाणिज्यायाऽऽताग्रणीः || १ || एकदा श्रेष्ठिना तेन, नृपस्याग्रे सविस्मयम् । पुरंदरकुमारस्य, वृत्तांतो निखिलोकथि ॥ २ ॥ ततो विजयसेनोवपतिः प्रणयपूरितः । जनं लेखसखं मैषीत् पुत्रानयनहेतवे || ३ || कुमारोऽपि पितुर्ज्ञात्वा लेखार्थे प्रेमपूरितम् । शूरोवपतिमापृच्छय, स्वस्थात्मा दयितासखः ॥ ४ ॥ त्रैलोक्यस्वामिनीविद्यामभावात्खेचरैर्वृतः । दिव्यं विमानमारुह्य, नमस्यंस्तीर्थ संततिम् ॥ ५ ॥ वाराणसी पुरं प्राप्य पितुः पादौ नमोऽकरोत् । कुलीना ऋद्धिमंतोऽपि न त्यजति विनीतताम् ॥ ६ ॥ त्रिभिर्विशेषकम् । यतः - 'साली भरेण तोरण जलहरा फलभरेण तरुसिहरा । विणयेण य सप्पुरिसा नर्मति न हु कस्सवि भयेण ॥ ७ ॥ निवेश्य स्वपदे राजा तं क्रमानिर्मितोत्सवम् । मलयप्रभसूरीणां, पार्श्वे शिश्राय संयमम् ॥ ८ ॥ अथ विद्यानुभावेन, पुरंदरनरेश्वरः । राजाधिराजपदवीमाससाद महोदयाम् ॥ १ ॥ प्रतिग्रामं प्रतिपुरं स पृथिवीममंडयत् । प्रासादैः पूरिताहादैर्जिनेंद्र प्रतिमाद्भतैः ॥ १० ॥ श्रीसंघानववात्सल्यं, प्रत्यहं स नृपो व्यधात् । परोपकारैः सर्वेषां समाधिं च पदे पदे ॥ ११ ॥ आगच्छंती क्रमाद्वीक्ष्य, जरां तेजोऽपहारिणीम् । पुरंदरनराधशः, संवेगरसपूरितः ॥ १२ ॥
१ शाली भरेण तोयेन जलधराः फलभरेण तरुशिखराणि । विनयेन च सत्पुरुषा नमन्ति नैव कस्यापि भयेन ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
॥७६॥
www.jainelibrary.org