________________
विशति-1| अपि । निर्जित्य सेवकीभावं, कारिते किल कौतुकम् ॥ १८ ॥ तासां समानशीलानामभूत्पीतिः परस्परम् । भयभ्रान्तमनाः श्रेष्ठी, स्थान
तथैवाजनि दुःखितः ॥ १९॥ स चाहमस्मि भो बन्धो !, गृहबन्धविडम्बितः । ताः परं विपदः साक्षात्यक्तुं शक्नोमि न प्रियाः | ॥६॥
॥ २०॥ न दुःखं भवता कार्य, भवतापार्तचेतसा । न कस्को वञ्चितो यस्मानारी मिः कुटिलात्ममिः १ ॥२१॥ यतः-वाचि प्रबोशि गतावलकावलीघु, यासां मनःकुटिलतातटिनीतरङ्गाः । अन्तर्न मान्त इव दृष्टिपथ प्रयाताः, कस्ताः करोतु सरलास्तरलायताक्षीः? ॥ २२ ।। तदुक्तं मदनः श्रुत्वा, दध्यौ वैराग्यभृन्मनाः । धन्यः स एव लोकेऽस्मिन्, योषिदियों न मोहितः ॥ २३ ॥ यतः-- चलति गलितधैर्यः को न मोक्षान्तरालात्, झगिति गवलनीला यत्पुरो वक्रिताङ्गी ?। इयमुपशमरूपं मार्गमाखण्डयन्ती, चलति कुवलयाझ्या भ्रटता सर्पिणीव ॥२४॥ तस्मिन्नवसरे तत्र, देववन्दनहेतवे। प्राप्ता वयं महाराज!, यतिराजिपुरस्कृताः॥२५॥ श्रुत्वोपदेशमस्माकं, रङ्गत्संवेगमानसो । मदनो धनदेवश्च, दीक्षामाददतुस्तदा ॥२६॥ शमशीलदयावन्तौ, तावेतो मुनिपुङ्गयौ। अधीत्यैकादशाङ्गानि, प्राप्तौ गीतार्थतां गणे॥२७॥ नृपोऽथावक मुनिस्वामिन् !, श्रीपूज्यैः केन हेतुना । तपस्या जगृहे मुक्या, यौवनेऽपि गृहाश्रमम् ॥२८॥ गुरुः स्माह महाराज, ! त्रिविधविविधात्मना । रक्षायै सर्वजन्तूनां, शिश्रिये मुनिचारिता ॥ २९ ॥ यतः-धर्मार्थ गृह्यते दीक्षा, धर्मः पदकायरक्षणात् । षड्जीवरक्षणं नारित, गृहवासे कथञ्चन ।। ३० ॥ खण्डिनी पेषणी चुल्ही, जलकुम्भी प्रमार्जिनी । पञ्च सूना गृहस्थस्य, ततो जीवदया कथम् ? ।। ३१ ॥ गृहस्थधर्मसेवायां, भवेज्जीववधो महान् । दृशः केवलि मिः सूक्ष्मप्राणिनां रक्तजन्मिनाम् ॥ ३२ ॥ स्त्रीणामेकैकसंयोगे, नवलक्षाणि तत्क्षणम् । संसक्तयोनिसंजातपाणिनां हन्ति कामुकः ।। ३३ ।। * असंख
* अमंग्याः स्त्रीनरमैथुनान मंछिनपन्द्रिप्शः । निशेगाड़मानां विपक्ति बन्दो गणति जिनः प्रज्ञापनोपाङगे ॥ ३४ ॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org