________________
निशम्य सार्थवाहोक्तं, कैतवैकनिकेतनम् । इति प्रत्यूचतुस्तस्मै, दयिते ते दयोज्झिते ।। ३ ।। तामलिप्तं पुरं प्राप्तो, नृपकार्य| विशेषतः । आर्यपुत्रः श्रियः पात्रं, प्राणेभ्योऽप्यतिवल्लभः ॥ ४ ॥ परं प्रचलता तेन, पियेणैवं निवदितम् । असौ मनोविनोदाय, श्रीमत्याः शुकपुङ्गवः ॥५॥ कस्यचित्पाणिना प्रेष्यो, निवेश्य स्वर्णपञ्जरे। निवेति शुकस्ताभ्यां, सार्थेशाय समर्पितः ॥ ६ ॥ युग्मम् ॥ सोऽपि प्राप्य निजं स्थानं, श्रीपुञ्जस्यार्पयत् शुकम् । श्रेष्ठ्यपि श्रीमतीपुध्यास्तं पुनः भीतिहेतवे ॥७॥ तस्याः कीरेण तेनासीनानाशास्त्रविनोदतः । भूयोभाषाविशेषेण, वदता प्रीतिरान्तरा ॥८॥ श्रीमती तत्करे बद्धं, ताभ्यां मन्त्राभिमन्वितम् । अन्यदा छोटयामास, सूत्रं तत्पुण्ययोगतः ॥९॥ वर्यसौन्दर्यरूपश्रीर्धनदेवोऽजनि क्षणात् । जहर्षुः स्वजनाः सर्वे, किमेतदिति विस्मिताः ॥१०॥ तमालोक्य परात्मानमिवामलमहोऽद्भुतम् । श्रीमती प्राप निष्पापा, योगिनीव परां मुदम् ॥ ११ ॥ ततः पृथग्गृहे तस्थौ, श्रीपुजश्रेष्ठिनाऽर्पिते । सर्वाङ्गभोगसंभोगपूरितेऽसौ तया समम् ॥ १२ ॥ श्रीपुज्ञोऽथ क्रमाज्जाते, यशःशेष स्वकर्मतः । श्रीमत्या सममायासीद्धनदेवः पुरे निजे ॥ १३ ॥ प्रतिपत्तिस्तयोश्चक्रे, ताभ्यां वाग्गोचरातिगा । तदागः सोऽपि निश्शेष, व्यस्माद्रिगौरवादहो ॥ १४ ॥ प्रियस्य धनदेवस्य, स्वर्णस्थालोपरि स्वयम् । अन्यदा श्रीमती पादी, क्षालयामास बारिणा ॥ १५ ॥ तद्वारि वृद्धयाऽक्षेपि, क्षोण्यां तत्रैव तत्क्षणात् । सर्वतो वृद्धिमाघातुं, लग्नं वारिधिवारिक्त् ॥ १६ ॥ भयमान्तमनाः श्रेष्ठी, तद् दृष्वाऽजनि यावता । श्रीमत्या ताबताऽशोषि, तदशेषं स्वशक्तितः ॥१७॥ स्वविधामन्त्रवादेन, श्रीमत्या ते उभे
१ मायाया अद्वितीयं गृहं ईदृशे स्त्रियो २ मृते ३ अपराध.
॥६
॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org