SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विशति न 118011 जागर्त्यभङ्गुरम् ।। ८७ । भ्रान्त्वा स्वैरं पुरस्यान्तस्ते उभे अपि लीलया । द्रष्टुं तदुत्सवश्रेणिं, तत्रायाते दुराशने ॥ ८८ ॥ धनदेवं पतिं वीक्ष्य, तदाऽन्योऽन्यमजल्पताम् । आर्यपुत्रः समायाषीदयमत्र कथञ्चन ।। ८९ ।। अथवाऽत्र कथं प्राप्तिस्तस्य द्वीपे - ब्धिमध्यगे । भूयः प्रकारैः सादृश्यं, परमस्मिन्निरीक्ष्यते ।। ९० ।। इत्याकूता कुलस्वान्ते, तदुत्सवपरम्पराम् । चिरं नेत्रातिथीकृत्य, जग्मतुरते पुराद्वहिः ।। ९९ ।। सिचयस्याञ्चवले तस्याः, कुङ्कुमेन तदाऽलिखत् । निजस्वरूपबोधार्थ, लोकमेकं सुवीर्यथा ।। ९२ ॥ क हसन्ती रत्नपुरं, क्व क्वासौ गगनमण्डनश्चतः । धनपतिसुतधनदेवो, विधेर्वशात्सुखकृते वृत्तः ।। ९३ ।। विनिर्मायेत्यभिज्ञानं, कायचिन्तामिषेण सः । रहोवृध्या समं ताभ्यां प्रियाभ्यां बहिराययौ ।। ९४ ।। तथैवाप्रयोगेण, श्रेष्ठी प्राप्य निजं पुरम् । स्वशय्यायां निशाशेषे, निद्रया सुखमन्वभूत् ।। ९५ ।। प्रभातेऽथ तमालोक्य, सकङ्कणकरं प्रियम् । उदृढः क्काप्यसौ सत्रावित्याह स्म ततो मियः ॥ ९६ ॥ ततो दवरकं लब्ध्याऽभिमन्ध्य दक्षिणे करे । निवध्य स शुक्रीचक्रे, वृद्धादेशेन दुष्टा ॥ ९७ ॥ अथोच्चावचया वाचा, स ताभ्यां तर्ज्यतेऽन्वहम् । वामनुवाऽथवा को न, सुधीरप्यभिभूयते ? ॥ ९८ ॥ श्रीपुञ्जः प्रातरालोक्य, श्रीमत्याः सिचयाले । आर्या तां वर्णकव्येक्तवर्णी निर्णीतवानिति ॥ ९९ ।। हसन्तीनगरीवासी, जामाताऽसौ कथञ्चन । अत्रागत्य सुतामेतां, पाणौ कृत्वा गतः पुनः || १०० || तस्यां सागरदत्तेन, व्यवसायार्थं गच्छता । लेखं संप्रेषयामास, तरमै हारेण संयुतम् ॥ १॥ सोऽपि तस्यां क्रमात्प्राप्तः, कुशली तत्कलत्रयोः । लेखं हारसमं दवा, श्रीपुञ्जोक्तं न्यवेदयत् ॥२॥ १ उच्चनीचया २ वर्णने निरणानि अक्षराणि यस्याम Jain Education International For Private & Personal Use Only स्थान० www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy