________________
धनदेवः पुनः कन्यां धन्यामन्यामुदूढवान् । सपल्या सह तत्प्रीतिमवेत्य स व्यचिन्तयत् ।। ७२ ।। प्रायः परस्परं वैरं, सपत्नीनां स्वभावतः । नागानामिव गेहेषु वीक्ष्यते श्रीमतामपि ।। ७३ ।। अनयोरुभयोरस्ति, परा प्रीतिः परस्परम् । केनचिद्धेतुना भाव्यं, ततोऽहं विलोकये ॥ ७४ ॥ ध्यात्वेति कैतवात् कृत्वा, स्वदेहापाटवं मनाक् । सकालेऽपि स सुष्वाप, दृढवस्त्रावृताननः ॥ ७५ ॥ निद्रायमाणं तं वीक्ष्याचचक्षे दयिताऽऽदिमा । सज्जीभव जवाज्जामे !, यद्यावस्तत्र साम्प्रतम् ।। ७६ ।। सापि शृङ्गारमादाय, तदुक्तिप्रेरिता सती । गन्तुं समुत्सुका जज्ञे, सपल्या समुदाँ सह ।। ७७ ।। ततः पुराद्वहिर्गत्वा, ते स्वमन्त्रानुभावतः । यवदाम्रं समारुह्य, जग्मतुर्नभसि द्रुतम् ।। ७८ ।। तावत्स कौतुकी भर्त्ता, समं ताभ्यां शनैः शनैः । संधानेन निजं बधवा, चूतमूलेऽगमद्रहः ॥ ७९ ॥ आम्रोऽपि दक्षिणाम्भोधिं, वेगादुल्लङ्घय तद्द्विरा । रत्नद्वीपपरिष्कारे, पुरे रत्नपुरे ययौ ॥ ८० ॥ तदुद्याने विमुच्याम्रं, ततरते श्रेष्ठिनः प्रिये । उत्तीर्य प्रापतुर्मध्ये, पुरं सोऽप्यनुजग्मिवान् ॥ ८१ ॥ तस्मिन्नवसरे तत्र, पाणिग्रहमहो महान् । श्रीदत्तस्य कुमारस्य, वसुदेवाङ्गजन्मनः ॥ ८२ ॥ श्रीपुञ्जश्रेष्ठिनः पुष्या, श्रीमत्या सह वर्त्तते । स्फूर्जत्तूर्यं प्रतिध्वानवाचालितदिगाननः ।।८३|| युग्मम् । विस्मितस्तद्गृहद्वारे, तदुत्सवदिदृक्षया । धनदेवस्तदा तस्थौ, त्यक्त्वा तद्दयिताद्वयम् ॥ ८४ ॥ संप्राप्तः सपरीवारस्तोरणद्वारि यावता । कुकर्मोदययोगेन, तावता मृतिमाप्तवान् ॥ ८५ ॥ सशोकः स्वजनैः साकं, वसुदेवोऽथ दुःखवान् । पश्चात्स्वगृहमायासी द्वैचित्र्यं कर्मणामहो ।। ८६ ।। ततस्तां देवतादेशाद्धनदेवः स दैवतः । उपयेमे हि सर्वत्र, भाग्यं १ वेगेन २ भगिनि ! ३ सप्रमोदया
४ उत्तरीयेण
५ मध्यगने ६ विधेः ७ परिणिन्ये
Jain Education International
For Private & Personal Use Only
॥५९॥
www.jainelibrary.org