________________
थाम.
HalE018
विशति-16॥५५॥ मच्छपयं जलपंथे, आगासे पंखियाण पयंपती । महिलाण हिययमग्गो, तिन्नि वि लोए न दीसंति ॥ ५६ ॥ इति,
वजनेष ततो मेषः, सांकाश्यं पत्तनं प्रति । विद्युल्लतागृहं प्रापदहो कार्मणमुत्कटम् ॥ ५७॥ मदनोऽपि रहोवृश्या, समं तेन Mal कुतूहली । आगत्य बहिरेवास्थाद्वेश्मनो विजने क्वचित् ॥ ५८ ॥ विद्यल्लता गृहायातं, तं मेषं वीक्ष्य यष्टिमिः । निर्दयं ताड
यामास, स्तम्भे बच्चा दुराशया ॥ ५९॥ वारिता सा जनैर्दुष्टा, नैव तिष्ठति वक्ति च । यो भक्षति करम्बं हि, विडम्बं स सहिध्यति ॥६० ॥ सोपशान्ता सखीवाचा, ततस्तं मन्त्रवारिणा । यथावस्थितरूपं तं, तापसं निर्ममे क्षणात् ॥ ६१॥ भयमान्तमनाः श्रेष्ठी, ततचिन्तामिति व्यधात् । ताभ्यामप्यधिका योषिदहो एषा विशेषतः ।। ६२ ।। अयासौ तामपि त्यत्वा, राक्षसीमिव साहसी । हसन्ती स्वश्रिया स्वर्ग, हसन्ती नगरी ययौ ।। ६३ ॥ तत्र श्रीऋषभस्वामिचैत्ये चन्द्रांशुनिर्मले । आहती प्रतिमां नत्वा, परमां प्रीतिमाप सः ।। ६४ ॥ तवागतेन पूजार्थ, धनदेवेन धीमता । पृष्ठोऽवक् मदनश्रेष्ठी, स्वस्वरूपं यथास्थितम् ।। ६५ ।। धनदेवोऽवद्भद्र :, किमेतत्कौतुकं तव । यद्भवन्ति स्त्रियः प्रायः, कौटिल्यैकनिकेतनम् ।। ६६ ॥ यतःआवतः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । अग्राह्यं यन्महद्भिर्नरवरवृघभैः सर्वमायाकरण्डं, स्त्रीयन्वं केन लोके विषममृतमयं शर्मनाशाय सृष्टम् ? ॥ ६७ ॥ आकर्णय सकर्ण! त्वं, स्वरूपं मम वेइमनः । तापोपशान्तितः स्वान्तं, यत्ते शीतलतां श्रयेत् ॥ ६८ ॥ इभ्यो धनपति ना, पुराऽवैवाभवत्कृती । धनसारो धनदेवश्च, तस्याभूतां सुतावुभौ ॥ ६९ ॥ क्रमाद्धनपती जाते, स्वर्नारीनयनातिथौ । सम्पदोऽपि ततो नेशुस्तत्स्नेहादिव वेइमतः ।। ७० ॥ भ्रातगै तु ततो जातो, पृथग प्रथग्गृहे स्थितौ। न भवेत्स्वजननेहः, पायो यन्संपदं विना ।। ७१ ॥
Jain Education International
For Private Personal Use Only