________________
रमाधाम, श्रेष्ठी तवास्ति नैगमः । भार्या भानुमती तस्य, चत्वारश्च तयोः सुताः ॥ ४३ ॥ पुत्री विद्युल्लता विद्युल्लतेव द्युतिशालिनी । नानाविज्ञाननिष्णातौ, तथा प्राणप्रिया पितुः ॥ ४४ ॥ युग्मं ॥ तस्मै तां स ददौ श्रेष्ठी, गोत्रदेव्या निदेशतः । प्रायेण हि सुवृत्तस्य, न चिरं स्थायिनी विपत् ॥ ४५ ॥ नवोढया तया साकं, स भुजन् पञ्चधा सुखम् । मदनः सदने तस्यास्तस्थौ वर्षाणि कानिचित् ॥ ४६ ॥ अन्यदा मदनश्रेष्ठी, प्राचीनसदनद्वयं । स्मृत्वा पुत्रकलत्रादिचिन्ताविवशमानसः ॥४७॥ विद्युल्लतां मियां पृष्ट्वा, जगाम स्वपुरं प्रति । तस्मै करम्बकं सापि, पथि पाथेयमर्पयत् ॥४८॥ युग्मम् । एकाकी स ततो मोहात्, सपाथेयः पथि वजन् । तापसातिथये प्रादात्तदद्ध भोजनक्षणे ॥ ४९ ॥ अन्नदानं सदा देयं, सत्पात्रेषु विशेषतः । स्ववित्नाथनुसारेणा, धीमता सुकृतार्थिना ॥ ५० ॥ अतिथीनथिनो दुःस्थान्, भक्तिशक्त्यनुकम्पनैः । कृत्वा कृतार्थानौचित्यादोक्तुं युक्तं महात्मनाम् ॥५१॥ उपाविशत्सरस्तीरे, भोजनार्थ स यावता । प्रतीक्षस्व क्षणं तावन्नभोगीरित्यजायत ॥ ५२ ।। विवेकी स क्षणं तस्थौ, यावताऽकृतभोजनः । मेषीमूय समायासीत्तावत्तत्र स तापसः ॥ ५३ ॥ स तं ताग्विधं दृष्ट्वा, दध्यौ विस्मितमानसः । किमेतदथवा स्त्रीणां, चरित्रं गहनं यतः ॥ ५४॥ * रविचरियं गहचरियं, ताराचरियं च राहचरियं च । जाणंति बुद्धिमंता, महिलाचरियं न जाणंति
-
---------
॥
८॥
१ रक्ष्मीस्थानम् २ वणिक् ३ कुशला शकम
x रविचों ग्रहचर्या ताराचर्या च राहचर्या च । मानन्ति बुद्धिमन्नो महेलाचरितं न जाननि पक्षिणां पदपङ्क्तिः । महिलानां हृदयमार्गः त्रीण्यपि लोके नैव दृश्यन्ते ॥ २ ॥
म
पदानि जटा बनि आकाश
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org