SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सकलवः परि ज्यां, सकलत्रों समाददे ॥ ६८ ॥ युग्मं ॥ पठन्नेकादशाङ्गानि, राजर्षिविधिवत्सुधीः । अौषीत्स्वगुरोः पार्श्व, ज्येष्ठभक्तिभवं फलम् ॥ ६९। वयःपर्यायसूत्राथरिटेषु तपस्विषु । तनोतिच्छद्मना मुक्तो, यो भक्तिं शक्तितोऽनिशम् ।। ७० ।। स || विश्कर्म निःशेष, विधूय सहसाऽऽत्मनः । उच्चैर्गो समासाद्य, मोदते तीर्थकृतश्रिया ।। ७१ ॥ युग्मं ॥ श्रुत्वेति स मुनिः प्रीतस्वान्तोऽभिग्रहमग्रहीत् । भोजनादनु भोक्तन्यं, मया ज्येष्ठानगारिणाम् ॥ ७२ ॥ विधेया च यथाशक्ति, भक्तिरतेषु विशेषतः । अनपानौषधपायैः, प्रायोग्यजीवितावधि ।। ७३ ।। प्रशशंस यतिस्वामी, ततस्तं बहुमानतः । धन्योऽसि त्वं महाभाग !, यस्य ते भतिरीहशी ।। ७४ ॥ जायद्गुणगरिष्ठानां, येशनां भक्तिरुत्तमा । न वै ग्रन्थिकसवेन, विधातुं शक्यते क्वचित् ।। ७५ ।। गच्छे तब गरीयांसो, भूयांसः सन्ति साधवः । वयसा तपसा पूर्वश्रृतेनाद्भुतलब्धयः ।। ७६ ॥ भक्तितो भक्तमानीय, पानीयं वा नवं नवम् । औषधं भेषजं वस्त्रपात्राणि च दिने दिने ॥ ७७ ॥ निर्मीयं ददतस्तस्य, राजतिसंततेः । न क्वापि जिह्मतां प्राप, उद्यमो विषमेऽप्यहो ॥ ७८ ॥ अन्यदेन्द्रकृतां तस्य, राजगुणसंस्तुतिम् । श्रुत्वा रत्नाङ्गदो देवः, सदृष्टिः साधुभक्तिभृत् ॥ ७९ ॥ हेमाङ्देन देवेन, समं मिथ्याशा भुवि । आयासीत्तत्परीक्षार्थ, नगरे पोतनाहये ॥ ८० ॥ राजर्षों शृण्वति प्राह, मित्रं हेमाङ्गदः सुरः । शवास्तपोधना लोके, पवित्रा दुष्करखताः ॥ ८१ ॥ जैनास्तु यतयः सर्वे, शौचाचारपराङ्मुखाः । सन्त्येते मलिनाकाराः, ॥२४॥ सासूयाः स्वादुभोजिनः ॥ ८२ ॥ युग्मं ॥ रत्नाङ्गदस्तदाऽवादीद्, हसन् हेमाङ्गदं पुनः । भव्येतरपरिज्ञानं, नो वेत्सि यतिनां यतः १ मा राशिका २ मनः प्र. ३ यावजी ४ आचार्यः । येन कर्मगन्धिन भिन्ना स ग्रन्थिकसावः ६ मायावर्जनपूर्वकम् । Jan Educat an interne For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy