SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विंशति-MIReal ॥८३॥ जैनस्याभिनवस्यापि, मुनेनहिन्ति पोडशीम् । कलां शैवाः शरल्लक्षतपालशविधायिनः ॥ ८४ ॥ निन्दास्तुती तयोरे, स्थान ||२५॥ । श्रुत्वा राजर्षिरात्मवित् । कोपं दत्ततपोलोपं, प्रमोदं च न हि व्यधात् ॥ ८५॥ ततो निर्माय तौ कीरद्वन्द्ररूपं रफुरद्युति । समीपे जग्मतुः शैवमार्गावगतपस्विनां ॥८६॥ कीरेण निर्ममे कीर्या, पुरो वाचा प्रगल्भया । निन्दा तपस्विनां तेश, निजाचारविधादिनाम् ॥ ८७॥ शैवास्तपोधना एते, सदारों अविवेकिनः । भक्ष्याभायपरिज्ञानपरित्यक्ताः पशूपमाः।। ८८ ॥ कीरः क्रूरगिरा कुर्वनेवं तन्मतगहणाम् । केनचिन्मुनिनाऽमारि, शैवेन कुपितात्मना ।। ८९ ॥ नाङ्गयोऽक्ददेवं, मित्रं हेमा प्रति । वरूपं भवला दृष्ट, शैवाहततपस्विनाम् ? ।। ९० ॥ वर्षकोट्याऽर्जितस्यापि, दत्ते तिलजला जलिम् । यतिः खतपसो नूनं, परमाणजिवांसया ॥ ९१ ॥ ततः परीश्य राजर्षेज्येष्टभक्तिस्थिरात्मताम् । नानोपसर्गनिर्मागविमायासमयः ।। ९२ ।। मिथ्यात्वमोहनीयस्य, क्षयो| पशमयोगतः। समन्वं दुर्लभं लेमे, तदा हेमाङ्गदः सुरः ।।९३॥ युग्मम् ।। साक्षाभूय ततो नत्या, तं राजर्षि शमाम्बुधिम्। निवेद्यन्द्रगुणख्योतिस्वरूपं तौ दिवं गतौ ।। ९४ ॥ स्थविरश्रेणिवात्सल्यविधानसुकृतेन सः । निबद्धतीर्थकृत्कर्म, शुक्रे कल्पे सुरोऽभवत् ॥ ९५ ।। ततश्युत्वा विदेहेषु, पद्मोत्तरनरेश्वरः । अर्हतः पदमासाद्य, समेष्यति महोदयमं ।। ९६ ॥ एवं निशम्प गुणवृद्धमुनीन्द्रशश्वद्वात्सल्यदर्शितफलं चरितं सहर्षम् । पद्मोत्तरस्य नृपतेः किल भव्यलोका !, ज्येठेषु भक्तिमनिशं रचयन्तु सग्यम् ॥ ९७ ॥ इति श्रीपञ्चमस्थानके वृद्धभक्त्युपरि नृपश्रीपद्मोत्तरनरेन्द्रकथानकम् ॥ १ शुक० शैयमा निमारिणां तपोधनानाम् ३ पृष्टया मर्यकाः ५ गायन० वर्ग ७ मोक्ष ..500-900OUP an Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy