________________
अष्टाददश
स्थान
के सागर च.
न्द्र हेम
मालयोः
पाणिग्रहणं
तत्र भ्रमन्नसौ । सहकारं सदाकारं ददर्श फलितं ततः ॥ २२॥ तच्छायौ मायया यावत्, सागरेन्दुः सुखप्सया । दृष्टिद्वन्द्वात्सवं तावत् कन्यामैक्षिष्ट कञ्चन ॥२३॥ तस्मिन्नवसरे मारविकार भरपीडिता । निक्षिपन्ती गले पाशं, वदन्ती चैवमुच्चकैः ॥२४॥ उद्यानदेवताः सर्वाः, सर्वेऽपि स्वामिनो दिशाम् । शृन्तु साम्प्रतं तथ्यां सावधाना गिरं मम ॥ २५ ॥ भर्ता सागरचन्द्रो मे, पुण्यलावण्यसागरः । न स्थादिह भवे चतद्भूशागानिजमनेि ॥ २६ ॥ चतुर्भिः कलाप | स्वनामश्रवणोद्भू प्रमोदः सकृपयः । ततोऽसौ विस्मितो दध्यौ, कैषा विश्वविमो हिनी ॥ २७॥ तं पाशं तूर्णमुच्छिद्य सुधामधुरया गिरा । प्राह चात्मव भद्रे ! किमर्थं कुरुषे बने ? ॥ २८ ॥ लज्जामानवती तस्थौ यावत्कमललोचना । तावद्विद्याधरः कश्चितन्त्राssगस्य न्यवेदयत् ॥२९॥ एतस्मिन्नमरद्वीपे पुरे सुरवरामिषे । राजाऽस्ति भुवनभानुर्भानुमानिय तेजसा ॥३०॥ चन्द्रानना प्रिया तस्य, हेममाला च तत्सुता । रक्ता सागरचन्द्राख्येऽमृतचन्द्रनृपात्मजे ॥ ३१ ॥ हता लीलाधन परसा सुन्योमचारिणा । यौवनोन्मादमत्तेन, कामान्धेन दुरात्मना ॥ ३२॥ द्वन्द्वयुद्धेन सम्प्रेष्य, यमसद्मनि तं जवात् । मातुलेन म्या सेयमानीताऽस्तित जसा ||३३|| तद्वियोगाभिना प्ता, सैषा चन्द्रमुखी सखे ! | भवता रक्षिता पाशच्छेदतो मृतिमिच्छती ॥३४॥ उमाकेणिं : समाकर्ण्य, कन्यायाः स्थितिमीदृशीम् । समप्याख्याहि वृत्त तं निजं वीरपुरन्दर ॥३५॥ स्वस्वरूपं स्वयं वक्तुं युकं नैव महात्मनाम् । निजे स्वान्ते विचिन्त्येति, तस्थौ मौनेन सागरः ||३६|| सागरेन्दुरसावेत्र हे माकेति चेताते । लज्जाविनयदाक्षिण्यैर्विदुषी निश्चि काय सा ||३७|| अत्रान्तरे समायत, तस्मिन्नमिततेजसः । माता विद्युल्लतानाम, घाम सभ्यत्तवसम्पदः ||३८|| पवित्रं भूपतेः पुत्रं, तमालोक्य जगौ तदा । मया नन्दीश्वरे द्वीपे वन्दित्वा श्रीजिनावलीम् ॥ ३९॥ आगच्छन्त्या निजं स्थानमसौ सौन्दर्यगर्भितः । मय्यादिपुरे दृष्टो, दृष्टेर १ सदयाभिप्रायः २ निपुणः
Jain Education International
For Private & Personal Use Only
| विंशति
स्थान•
||७९||
www.jainelibrary.org