________________
मृतवृष्टिभृत् ||४०॥ युग्मम् । सागरेन्दुः स एवार्य, नूनमत्र महावने । केनचिद्धेवनाऽऽयासीत, कन्यामाग्यमरोदयात् ॥४१॥ ततोऽस्मै दीय- । तामेषा, वत्साऽतुच्छमहोत्सवम् । अनुरूपवर प्राप्तियन्नार्याः श्रयसा मवेत् ॥४॥ पाणिग्रहोत्सय तत्राऽमिततमानभश्वरः । ततस्तयोविनिर्माय, शर्माराम सुखाम्बुदम् ॥४३॥ मरादिपुरे तौच, नातवानुच्छ्रितध्वजे । दृष्टो रकमभनुम्त, जामातुभक्तिमातनात् ॥४४॥ युग्मम् । सप्तभौमे ततः सोधे, समं कनकमाल्या । स तस्थौ मुदितस्वान्तो, दिलाससुरूमालया ॥४५॥ सुप्तो निश्यन्या केनचिदुपाच्य दुगरमना । प्रक्षितः श्वापदाकान्त, सागरः पर्वतोपरि ॥४६।। पुण्यानुभावतस्तत्र, पतितोऽसौ सरोवरे । सरीस्वा बहिरायातो, विवेकी राजहंसवत् ॥४४॥ अथ भानूदये तत्र, प्रमन् भूभृति सागरः। हेममालापियोगातो, दिममर्श चिरं हृदि ॥४८॥ यावदेकस्य दुःखस्य, पारं नैव प्रजाम्यहम् । तावद् द्वितीयमायात, तदहो गुरुकर्मता ॥१९॥
यतः-यदुपार्जितमन्यजन्मनि, शुभमशुभं वा स्वकर्मपरिण त्या । तत् शक्यमन्यथा नैव, कर्तुं देवासुरैरपीह ॥१०॥
ये वज्रमयदेहास्ते, शलाकाः पुरुषा अपि । न मुच्यन्ते विना भोगे, स्वनिकाचितकर्मणः ॥५१॥ इति. ___ मद्वियोगेन सा बाला, कथं प्राणान् धरिष्यति?। कोमला कदली नैवाशनिपं तक्षमा भवेत्॥१२॥ यद्वाऽऽर्याया ममाऽस्त्यर्थः, सुखदुःखे सखा परः। ध्यात्वति स पठन्नार्या, फलैवृत्ति विनिर्ममे ॥५३॥ ततो गच्छन्नसावग्रे, ददर्श मुकृतोदयात् । प्रसन्नप्रतिम विद्याधरं निम्रन्थपुङ्गवम् ॥१४॥ सगरो बहुमानेन, तं न नाम मुनीश्वरम् । मुनिनापि तदाकारि, तद धर्मदेशना ॥१५॥ भवेषु नृभवः सध्यस्तस्मिन्नुच्चकुलोदयः । तस्मि. | नयाई तो धर्मस्तत्रापि श्रुतेदेवता ॥५६॥ शरीराद्वाङ्मयो धर्मों, वाण्ययान्मानसो महान् । जघन्यमध्यमोत्कृष्टः, माणिनः शर्मकारणम् ॥५७॥
१ विद्युत्पात
॥७९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org