SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ विंशति• स्थान ||८०|| दानशीलतपोभावैर्धर्मोऽयं स्याच्चतुर्विषः । एकैकोऽपि भवेद्भेदैखिया सत्त्वादिभिः पुनः ॥ ५८ ॥ श्रद्धया परया शुद्धो, मनोवाक्कायकर्मभिः । अफङः कृतोऽयं सार ॥१९॥ सत्कारमानपूजार्थं धर्मोऽयं हमना भवत् । ख्यातोऽयं राजसो राज यदि फलका दक्षिणाम् ||६|| माण या क्रियते क्रिया । परस्योच्छेदना व तापसं सुकृतं कृतं सर्वो , त्तमं सर्वसुखावहम् । त्रिधा शुद्धे भवन निर्मित शान्ति ॥ ६२॥ राजमं सुकृतं किञ्चित् शुद्धं स्याम् पापानुपूर्म, तामसं तदुदाहृनम् ||६.३|| जिनेन्द्र पूजनं पात्रदानं सन्मुनिवन्दनम् । सत्वतो निर्मितं धर्मयुक्तं स्याच्विशर्मणे ॥ ६४ ॥ सम्यग्यदर्शन संशुद्धा क्रिया स्यात्फला खिला । मिथ्यास्वदूषिता सा तु दुर्भगाऽऽमरणोपमा ||१५|| निशम्य देशनामेवं, सागरः प्रत्याद्यत । सम्यतवशुद्धं सुश्राद्ध श्रीगुरुसन्निधौ ॥ ६६ ॥ यतीन्द्रं तं नमस्कृत्य, वजन नृप ङ्गजः । आगच्छन्ती निक्षिष्ट, सेनां कस्यापि भृभुजः ॥६७॥ गजवाजिरथा रूढैः, परूढान्तरमस्सरेः । उदायुधैस्ततो वीर कुर्जरवार केसरी ॥६८॥ | सहसा सागरः प्रोचे, बेष्टयित्वा समन्ततः । शस्त्रं गृहाण रे दुष्ट ! ; मृत्युगगासवाधुना ||१९|| || युग्मम् || सर्वतः सैन्यमालोक्य वहपान्तान लवज्ज्वलत् । उत्प्लुत्याऽऽयुधमम्पूर्ण निविष्टः कस्यचिद्रथे ॥७०॥ सागरोऽपि रथी श्रीमान् हत्वा तद्भसारथीं । वध्ध्वा परिकरं युद्धकर्मणे सज्जतां दधौ ॥ ७१ ॥ युग्मम्॥ युद्धं विधाय तैः सार्द्ध, क्रुद्धोऽसौ विविधायुधः । दूरीचक्रं द्विषत्सैन्यं भानुवतिमिरोत्करम् ॥ ७२ ॥ ॥ ततः पुण्यानुभावेन, द्वन्द्वयुद्धविधानतः । भूपं समरविजयं तं जिगाया जो जंवन सः ॥७३॥ सम्मिनवसरे तत्राऽत्यका विनयान्विता ! वृद्धा पद्मेक्षणाऽख्यौ, सागरं नतिपूर्वकम् ||७४ || भूम न् कमलचन्द्रोऽस्ति, नगर कुशवर्द्धने । प्रिया सपरकान्ता च तस्य वामाङ्गमण्डनम् ॥ ७५ ॥ तयोर्भुवनकान्ताऽसि नन्दना विश्वनन्दना | जिनेन्द्रधर्मनिष्णाता, पूतागी जिनपूजया ॥ ७६ ॥ कथमिवद्भवतः श्रुत्वा, सौभाग्यगुणसम्पदम् । सानुरागेयमिच्छन्ती, स्वत्पाणिमरणोत्सवम् ॥७७॥ For Private & Personal Use Only Jain Education International अष्टाद• चो स्था नके गरचन्द्र कथा www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy