SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ शैलेशनगरस्वामिमुदर्शनांगजन्मना । संग्रामविजयाख्येनानौता हृत्वाऽत्र कानने ॥ ७८ ॥ युग्मं ॥ स त्वया । निर्जितो वीरः, स्वौजसा समरांगणे । तेनोदह मुतामेतां, गुणक्रीतां नृपात्मज! ॥ ७९ ॥ अहं चंद्रानना तस्या, धात्री तत्पषिता सती । इहाग विलंबं मा, तद्विधेहि मयोदिते ॥ ८० ॥ पाणौ चक्रे ततस्तेन, सा तदैव तदुक्तितः । संग्रामविजयप्रायैनरेंद्रनिर्मितोत्सवम् ॥ ८१ ॥ सत्कृनो भूभृता पुत्रप्रीतिस्फीतिपुरस्सरम् । रथारुढा विनिर्माय, सागरस्तां सधर्मिणीम् ॥ ८२॥ मुकृतीव श्रियं हृष्टो, वजन्निजपुरं प्रति । रत्नमंदिरमविष्ट, प्रभामंडलमंडितं ॥ ८३ ॥ रथ एव प्रियां मुक्त्वा, कौतुकाकुलमानसः। तन्मध्ये प्रविवेशासौ, साहसी साहसाधिकः ॥ ८४ ॥ वेणुवीणामृदंगाव्या, गीतनृत्यपरायणाः । अद्राक्षीद्वर्णिनी: पंच, वर्णनीयवपुर्विभाः ॥ ८५ ॥ तास्तत्र चित्रकद्रूपा, दृपा दृष्टिसुधास्रवाः । उस्कल्लोलमना आसीत्सागरः कौमुदीनिभाः ॥ ८६ ॥ प्रतिपत्तिस्तदा ताभिरभ्युत्थानासनार्पणैः । सौंदर्यशालिनस्तस्य, विदधे विनयाद्भुता ।। ८७ ॥ तासु ज्येष्ठा गुणज्यष्ट, तमाख्यद्रचितांजलिः । कोऽसि त्वं सुकुती कस्य, तनूजश्च निवेदय ॥ ८८ ॥ न्यवेदि तेन निःशेष, स्वरूपं स्वं यथास्थितम् । तन्निशम्य पुनः प्राह, सा विस्मरमुखांबुजा ।। ८९ ॥ दैतान्यपर्वते रत्न पुरे विद्याधरप्रभुः । सिंहवासिंहनादोऽस्ति, बिभ्राणो नांव क्रियाम् ॥ ९१ ॥ तस्य भद्रा जया गौरी, Rucola तारा रंभेति विश्रुताः । सुतास्तवागमं ज्ञात्वा, नैमित्तिकगिरा वयम् ॥ ९२ ॥ विद्याशक्त्या विनिर्माय, रत्नमदिरमुन्नतम् । स्थापिता जनकेनात्र, पाणिग्रहणहेतवे ॥ ९३ ॥ ततः प्रसादमाधाय, कृपाधाम विधेहि नः । मनोरयानां सर्वेपां, पूरणं नृपनंदन ! ॥ ९४ ॥ तदेव निर्ममे तेन, कुमारेण प्रमोदतः । गंधर्वविधिना तासां, युगपत्पाणिपौडनम् ॥ S4 Jan Education Intemanon For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy