________________
पारणे बधुर जाण ॥४॥ नाणेण सव्वभावा, नजति सुहुमवायरा लोए । तम्हा नाणं कुसलेण, सिखियन्वं पयत्तेणं ।।५।। अपूर्वज्ञानग्रहणातीर्थकृत्यद मुत्तमम् । लभते भुवनानन्दि, प्राणी सागरचन्द्रवत् ॥६॥ तथाहि-इहैव भर०क्षेत्रे, मलयादिमहत् रे । आसीदमृतचन्द्रारूपः , क्षितिसीमन्तिनीपतिः ॥७॥ स्वान्ते तस्य भुवो भर्तुय मेवातिवल्लभम् । पराङ्गनापरित्यागः , परप्रार्थितपूरणम् ॥६॥ तस्य चन्द्रकला चन्द्रकले. वाजनि निर्मला । पद्मनेत्रा पवित्राङ्गी, प्रिया पीयूषशीतला ॥९॥ तयोः सागरचन्द्रोऽभूत्तन्दन कुवलयोन्नतिम् । विश्वातिशायिसौन्दर्यवर्यश्रीवसतिः सुतः ॥१०॥ नर्तक्य इव नृत्यन्ति, यस्याङ्गे रङ्गमण्डपे । कला अविकलाः शश्वत, पृथुलक्षणशालिनि ॥११॥ बर्द्धमान : क्रमोदष, प्राचीनसुकृतोदयात् । यौवनं प्राप्तवान् विश्वदृष्टिसारङ्गकाननम् ॥१२॥ नवीनोद्गतसौभाग्यामृतसागरसन्निभम् । सागरेन्दं तदालोक्य, न कस्को विस्मयं ययौ ? ॥१३॥ प्रसन्ना नृपतेः प्राप्य, युवराजपदाश्रयम् | कस्योपकार नाकार्षीदसौ सुकृतिङ्गवः! ॥१४॥ हैमपञ्चशतादानात्, स मनस्वी महाशयः । विद्याविदोऽन्यदा कस्माद र्यामेतामुपाददे ॥१५॥ "अप्रार्थितमेव यथा, समेति दुःखं तथा सुखमपीह । तत्क्तका सम'दं, प्रयतध्वं धर्म एव बुधाः ! ॥१६॥ " पठन्नानिमा मन्त्रवावलिमयामिव । प्रमोदमाससादाऽसी, युवराजः पदे पदे ॥१७॥ लीलाद्य नऽन्यदा प्राप्तः , क्रीडाय संवयोऽबित: । प्राग जन्म वैरिणा हृत्वा, नाकिना केनचित्क्षणात् ॥१८॥ सागरः सागरेऽक्षाप, लोलकल्ले लभ.प । क्रियोज्झितेन गुरुणा, प्राणव भव सागरे ॥१९॥ युग्मम् । आसाद्य फलकं तत्र, सम्यवस्वमिव सुस्थिरम् । सप्तभिर्वा सरस्तावी, संसारमिव सागरम् ॥२०॥ अमरदीपमायातो, निर्वाणमिव निश्चलम् । सूर्यातपफलस्वादादिभिः स्वस्थी बभूव सः ॥२१॥ अन्तःस्वान्ते स्मरन्नाया, सुखी
चारणे बन्धुरं जानीहि ॥४॥ ज्ञानेन सर्वभावाः ज्ञायन्ते सूक्ष्मबादरा लोके । तस्मात् ज्ञानं कुशलेन शिक्षितव्यं प्रयत्नेन ।।५।। २ मित्रम्
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org