SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ विंशतिस्थान ॥७८॥ राजर्षिरात्मसात । क्रमाय महाशक्रश्रिय शक्रपदोपमाम ॥ ३ ॥बंधमत्यपि तव. देवलोके मरोऽभवत् । मायाशल्यवि• निर्मुक्तः, शुद्धसंयमपालनात् ॥४४॥ विदेहे तीर्थकृद् भावी, राजर्षिस्तु ततःच्युतः। तथा गणभृतामायो, भावी बंधुमतासुरः॥४६ ॥ विश्वत्रयोत्कृष्टगुणावलोके, श्रीसंघलोके विलसद्विवेके । द्विधा समाधि कुरुते सुधीर्यः, स एव लोके पुरुषोत्तमः स्यात् ॥४७॥ एवं पुरंदरनरेश्वरपुंगवस्य, श्रीसंघलोकगुरुभक्तिसमाधिसारम् । वृत्तं निशम्य शुचिदृष्टिविशुद्धिभाजा, श्री स्थानकान् विरचयंतु तपोभिरुङ्गः ॥४८॥ इति सप्तदशस्थानकं समाप्तम् ॥ अथाष्टादशस्थानकाधिकारः-तत्र विवेकिना विशेषतोऽपूर्वश्रतग्राहिणा निरंतरं भवितव्यं, श्रुतं चांगानंगभेदाभ्यां द्विप्रकारं, तत्रांगानि श्रीआचारांगादीनि, अनंगानि च चतुर्दशपूर्वो( औपपातिकाय)पांगावश्यकोत्तराध्ययनश्रीकल्पायध्यनादीनि, सूत्रार्थोभयरूपस्य ग्रहणं सावधानतया पठनपाठनवाचनाविलोकनैकाग्रता च, यतः-अपूर्वज्ञानग्रहणे महती कमेनिजेरा। सम्यग्दर्शननैर्मल्यातचातत्ववोधतः ॥१॥अज्ञानी यत्कर्म क्षपयति बहुवर्षकोटिभिः प्राणी ॥ तद् ज्ञानी गुप्तात्मा क्षपयत्युपच्चासमात्रेण ॥२॥'छहमदसमदुवालसेहिं अबहुमुअस्स जा सोही । इत्तो अ अणंतगुणा सोही जिमियस्स नाणिस्स ॥३॥ नाणमकारणं बंधू नाणं मोहंधयारदिणबंधृ । नाणं संसारसमुद्दो ॥४॥ १ षष्टाष्टमदशमद्वादशैरबहुश्रुतस्य या शुद्धिः । इतोऽनन्तगुणा शुद्धिजिमितस्य ज्ञानिनः ॥ ३ ॥ ज्ञानमकारणं बन्धुः ज्ञानं मोहान्धकारादिनबन्धुः । ज्ञानं सं. सारसमुदात्तारणे बन्धुरं जानीहि ॥ ४ ॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy