SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ततः साधुः समाधिमान् । श्रीसंघमध्यमायातः, कल्पद्ररिव जंगमः ॥ २९ ॥ सुवर्णदृष्टि निर्माय, निर्मायनिजलब्धितः । तीर्थयात्रिकलोकानां, यथेच्छ शंबलं ददौ ॥ ३० ॥ साधूनां संयतीनां च, भक्तपानादि शुद्धिमत् । ग्रामांतरादुपानीय, स भक्ति शक्तितो व्यधात् ॥ ३१ ॥ संघोपतापिनः सर्वे, चौराः क्रूराशयास्ततः। स्तंभिता मुनिना तेन, विमुक्ताः प्रतिबोध्य च ॥ ३२ ॥ तीर्थगामी ततः संघः, प्रमोदं परमं दधत् । तमानम्याग्रतोऽचालीद्विधिना निरुपद्रवम् ॥ ३३ ॥ संघं संप्रेष्य राजर्षिः, पश्चात् श्रीगुरुसन्निधौ । आगच्छन् भावनामेवं, विदधे पथि शुद्धीः॥६४ ॥ त एव मुनयो मान्यास्तेषां जन्म फलेअहि । निय निर्मिता संघभक्तियनिनशक्तितः ॥ ३५॥ यतः आसन्नसिद्धियाणं लिंगमिणं जिणवरेहिं पनत्तं । संघमि चेव पूआ सामनेणं गुणनिहीणं ॥३६॥ संघे तित्थयरमि य मूरिसूरिसीसगुणमहग्घेसु । जेसि चिय बहुमाणो तेसिं चिय दंसणं सुद्धं ॥ ३७ ॥ इत्येवं भावनां तस्य, कुर्वतस्त्रिदशेश्वरः । स्वांतशुद्धिं परिज्ञाय, प्रादुरासीत्प्रसन्नहृत् ॥ ३८ ॥ नत्वा स्तुत्वा च राजर्षि, तं भक्त्या स्वर्गिणां पतिः । मलयप्रमसूरींद्र, तद्गुरुं पृष्टवानिति ॥ ३९ ॥ सृजता संघवात्सल्यं, साधुना गुणसिंधुना । मुनींद्र ! किं फलं प्रापि, गुरुराख्यद्दिवस्पतिम् ॥४०॥ अनेन तीर्थकृत्कर्म, शश्रेणिमयं महत् । अर्जितं संघवात्सल्यं, साधुना कुर्वता सता ॥४१॥ निशम्येति दिवः स्वामी, मुदितात्मा निजं पदम् । आससाद प्रणम्यांधी, मुगुरोस्तस्य तत्क्षणात् ॥ ४२॥ आराध्य स्थानकं सप्तदशं देवगुरुसंघकार्ये, चूर्णयेत् चक्रवत्तिसैन्यमपि । कुपितो मुनिमहात्मा, पुलाकलब्ध्या संपन्नः ॥ २८ ॥ २ आसन्नसिद्धिकानां लिङ्गमिदं जिनवरैः प्राप्त । संघे एव पूजा सामान्येन गुणनिधानाम् ॥ ३३ ॥ संघे तीर्थकरे च सूरिसूरिशिष्यगुणमहार्येषु । येषामेव | बहुमानो तेषामेव दर्शनं शुद्धम् ॥ ३७ ॥ ॥७७॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy