SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ * మనం 200 ల यथा-सुइरं भवेसु भमिङ, पायं चरिमंमि पुग्गलपरट्टे । सन्निपाणिदियपज्जत्तओ य वढंतपरिणामो ॥ ५॥ मोहे कोडाकोडी, सत्तरी वीस नाभगोयाणं । तीस अयराण चउण्हं, तित्तीसयराई आउस्स ।। ६॥ इय कम्मुक्कोसठिई, पलियअसंखंसहीणअयराणं । कोडाकोडिं इक्कं, मुत्तुं सयलं खविय सेसं ॥ ७॥ गिरिसरिउवलनिहेण, जीवो अ अहापवत्तिकरणेणं । अणभोगवत्तिएणं, आगच्छह गंठिदेसंमि ।।८॥ गंठित्ति सुदुभेओ, करक्खडघणरूढगूढगंठित्व । जीवस्स कम्मजणिओ, घणरागदोसपरिणामो ॥ ९॥ इत्य य अणंतखुत्तो, आगंतुं अभवियावि पार्वति । दबसुअं न उ सम्मं, पुणरवि बंधति जिठिई॥१०॥ भव्यः पुनः-भिंदिय अपुछकरणेण तं च अनिणट्टीकरणओ तत्तो। अंतरकरणं काउं, करेइ मिच्छस्स ठिइजुअलं। ॥ ११ ॥ अंतमुहत्तपमाणं, हिडिल्लठिई खवेइ सुहभावो । अंतरकरणद्धाए, पढमे समयमि वटुंतो ।। १२ ।। ऊसरदेसं दड्ढिल्लियं च विज्झाइ संक्षेपधर्मरुचयः ॥ ४ ॥ सुचिरं भवेषु भ्रान्त्वा, प्रायश्चरमे पुद्गलपरावर्ते । संक्षिपञ्चेन्द्रियपर्याप्तकश्च वर्धमानशुभपरिणामः ॥ ५॥ मोहे कोटीकोट्यः सप्ततिर्विशतिर्नामगोत्रयोः । त्रिंशचातराणि चतुर्णा त्रयस्त्रिंशदतराण्यायुषः ॥६।। इति कर्मणामुत्कृष्टाः स्थितयः पल्यासंख्येयहीनाऽतराणां । कोटीकोट्येकां मुक्त्वा सकलं क्षपयित्वा शेषम् ॥ ७ ॥ गिरिसरिदुपलनिभेन जीवश्च यथाप्रवृत्तकरणेन । अनाभोगनिवर्तितेनागच्छति ग्रन्थिदेशम् ।।८॥ ग्रन्थिरिति सुदुर्भेदः कर्कशघनरूढगूढग्रन्थिरिख । जीवस्य कर्मजनितो घनरागद्वेषपरिणामः ॥ ९॥ अत्र चानन्तकृत्व आगत्य अभव्या अपि प्राप्नुवन्ति । द्रव्यश्रुतं न तु सम्यक्त्वं पुनरपि बध्नन्ति ज्येष्ठस्थितिम् ॥ १० ॥ भित्त्वाऽपूर्वकरणेन तं चानिवृत्तिकरणतस्ततः । अन्तरकरणं कृत्वा करोति मेथ्यात्यस्य स्थिति युगलम् ॥ ११ ॥ अन्तर्मुहत्तप्रमाणामधस्तनां स्थिति क्षपयति शुभभावः । अन्तरकरणाद्धायां प्रथमे समये वर्तमानः ॥ १२ ॥ ऊपरदेश లు అ మరింత నిరాశ పరిహన్యం నిరంతరం నిరంతరం ని పో అన్ని పాలం ॥४०॥ - Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy