SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ r sie siri विशात-1 च । गुरुं विज्ञपयामास, प्राञ्जलिजनितस्तुतिः ॥ ५२ ॥ युग्म । ज्ञानोपयोगतोऽनेन, किमासादि फलं विभो ! अजितं तीर्थ-स्थान कृत्कर्म, निश्छमेति जगौ गुरुः ॥ ५३ ॥ ततः प्रणम्य राजर्षि, मुर्वेशो दिवं ययौ । नित्यं ज्ञानोपयोगेन, स सर्वत्र व्यधाकि॥४०॥ याम् ॥ ५४ ॥ क्रमादाराध्य चारित्रं, महाशुक्रे सुरोऽजनि । ततश्च्युतो विदेहेऽर्हनसौ भावी जगद्गुरुः ॥ ५५ ॥ एवं जयन्तक्षितिपालवृत्तं, कर्णातियीकृत्य कृतप्रमोदम् । ज्ञानोपयोगे सततं विधेयो, यत्नो यथा तीर्यकरत्वमेति ॥ ५६ ॥ इत्यष्टमस्थानके जयन्तदेवराजर्षिकथानकं संत्रण। अय नवमस्थानकाधिकारः--तत्र सम्यग्दर्शनं विधा शुद्ध पालनीय, तथ यथाऽवस्थितदेवगुरुधर्मसम्यकश्रद्धानरूपं, यतः-- अरिहं देवो सुगुरु, सुसाहुणो जिणमयं मह पमाणं । इच्चाइ गृहो भावो, सम्मत्तं बिति जगगुरुगो ॥ १॥ तवाने कथा परिणामविशेषाद्भवति, यथा--एगविहविहतिविहं, चउहा पंचविहं दसविहं सम्मं ॥ एगविहं तत्तरुई, निरगुग्रएसओ भवे ।। दुविहं खइयं खओवसमिय, उपसमियं इइ तिहा नेयं ॥ २ ॥ खइआइ सास्णणजुअं, चाहा • वेयगजुअंच पंचविहं. । दशधा त्वेवं-निरसगुवएसरुई, आणरुई मुत्तबीअरुइमेव । अभिगमवित्थाररुई, किरियासंखेवधम्मरुई ।। ४ ।। तस्यैव मासिक्रमो अईन् देवः सुगुरुः सुसाधवः जिनमतं मम प्रमाणम् । इत्यादि शुभो भावो जगद्गुरखो ब्रुयते' सम्यक्त्वं ॥१॥ एकविध द्विविधं त्रिविध चतुर्धा पञ्चविधं दशविधं सम्यक्त्वम् । एकविधं तत्त्वरुचिः, निसर्गोपदेशतो भवेदिविषम् ॥२॥ क्षायिक क्षायोपशमिक औपशामिक इति' त्रिधा सम्यक्त्वम् । क्षाधिकादि सास्वादनयुतं चतुर्धा वेदकसुतं च पञ्चविधम् ॥ ३ ॥ निसर्गोपदेशरची आज्ञारुचिः सूत्रीजरुनी एव । अभिगमविस्ताररुची क्रिया- 11 manommon 00&ornoot0skooleCHORROP04560thotodockwikia opolitire option sik.roinka androinntowinitiona w ammarma Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy