SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥ ४३ ॥ साहारणमाहारो, साहारणमाणपाणगहणं च । साहारगजीवाणं, साहारणलक्खणं एयं ॥ ४४ ॥ जह अयगोलो धंतो, जाओ तत्ततवणिज्जसंकासो । सो अगणिपरिणओ, निगोअजीवो तहा जाण ॥ ४५ ॥ इक्कस्स दुण्ह तिण्हवि, संखिज्जाण व न पासिउं सक्का । दीसंति सरीराई, निगोअजीवाणऽगंताणं ॥ ४६ ॥ लोगागासपएसे, निगोअजीवं टवेइ इक्क्किं । एवं मवि - ज्जमाणा, हवंति लोगा अनंता उ ॥ ४७ ॥ तथा - लोए असंखजोअणमाणे पइजोअण अंगुला संखा । पइ तं असंखअंसा, पड् असंखया गोला ॥ ४८ ॥ गोलु असंखनिगोओ, सो अगंतजिओ जियं पइ परसा । असंख पइपएस, कम्माणं वगणाणता ॥ ४९ ॥ पइवग्गणं अनंता, अणुअ पइअणु अणतपज्जाया । एवं लोगसरूवं, भाविज्ज तहत्ति जिगवुत्तं ॥ ५० ॥ इत्याकर्ण्य निगोदानां, विचारं तद्विरा ततः । प्रीतस्वान्तः सुराधीशः, प्रत्यक्षीभूय तत्क्षणात् ॥ ५१ ॥ जयन्तदेवराजर्षि, त्रिः परीय प्रणम्य लक्षणमेतत् ॥ ४४ ॥ यथाऽयोगोलको ध्मातो जातस्तप्तपनीयसंकाशः। सर्वोऽग्निपरिणतो निगोदजीवस्तथेति जानीहि ।। ४९ ।। एकस्य द्वयोस्त्रयाणामपि न द्रष्टुं शक्तानि संख्येयानामपि । दृश्यन्ते शरीराणि निगोदजीवानामनन्तानाम् || ४६ || लोकाकाशप्रदेशेषु, निगोदजीवं स्थापयैकैकम् । एवं मीयमाना भवन्ति लोका अनन्ता एव ॥ ४७ ॥ लोके असंख्ययोजनमाने प्रतियोजनमङ्गुलानि असंख्येयानि । प्रतितत् ( अङ्गुलं ) असंख्या अंशाः प्रत्यंशमसंख्या गोलकाः ॥ ४८ ॥ गोलोऽसंख्यनिगोदः सोऽनन्तजीयो जीवं प्रति प्रदेशाः । असंख्याः प्रतिप्रदेशं कर्मणां वर्गणा अनन्ताः ॥ ३९ ॥ ॥ ४९ ॥ प्रतिवर्गणं अनन्तानन्ता अणुकाः प्रत्यगु अनन्ताः पर्यायाः । एवं लोकस्वरूपं भावयेत् तथेति जिनोक्तमिति ॥ ५० ॥ १ प्रदक्षिणात्रयं कृत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy