SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्थान विशात-1 विकहा य पंचमी भणिया। एए पंच पमाया, जीवं पाडन्ति संसारे ॥ ३० ॥ इत्यागमरहस्यानि, निवेद्य गुरुणा ततः । प्रत्य- घोधि जवादेव, सुसाधुर्गुणसिन्धुना ॥ ३१ ॥ यतः-सुखेन बोध्यते ज्ञानी, नैवाज्ञानी पुमान् क्वचित् । अयत्नान्मार्गमायाति, ॥३९॥ चक्षुष्मान्नेतरः पुनः ॥ ३२ ॥ ततः प्रमादं निःशेष, विधूय ध्वस्तसक्रियम् । जयन्तदेवराजर्षिः, स जग्राहेत्यभिग्रहम् ॥ ३३ ॥ अतः परं मया ज्ञानोपयोगो हि प्रतिक्षणम् । विधेयो विकथानिद्राकषायादि विवर्जनात् ॥ ३४॥ ततः संयमयोगेषु, राजर्दिनिखिलेष्वपि । ज्ञानोपयोगमातन्वन् , यथाकालं व्यधाक्रियाः ॥ ३५ ॥ सम्यकविगुप्तिगुप्तात्मा, श्रुतज्ञानोपयोगवान् । मारण्टवक्रियाकाण्डमप्रमत्तोऽनिशं सृजन् ॥ ३६॥ स मुनि किनाथेन, विस्मयाञ्चितचेतसा । कृत्वा स्वर्गाङ्गनारूपं, दिव्याभरणमपितम ॥ ३७ ॥ हावभावनवनवैयौवनोन्मादमेदुरैः । नाक्षुभ्यत् क्षुभ्यमानोऽपि, निष्पकम्पः सुमेरुवत् ।। ३८ ।। निभिर्विशेषकं ॥ निर्मायासौ ततो रूपं, विपस्यातिगरीयसः । संनिधौ तस्य राजरिपाक्षीदायुरात्मनः ॥ ३९ ॥ सम्यग्ज्ञानोपयोगात्मा, तं मुनिः प्राह वासवम् । सागरोपमयुग्मं ते, नूनमायुरतः परम् ॥ ४० ॥ निगोदाः कीदृशाः सन्ति, श्रीजिनेन्द्रमते मुने! । इतीन्द्रगोदिते प्रोचे, तत्स्वरूपमसौ यथा ॥ ४१ ॥ * गोला अ असंखिज्जा, असंखनिग्गोअओ हवइ गोलो । इक्विकंमि निगोए, अणतजीवा मुणेयदा ॥ ४२ ॥ समयं वक्रताणं, समयं तेसिं सरीरनिहित्ती। समयं आणगहग, समयं ऊसासनीसासा * गोलकाश्च असंख्येया असंख्यनिगोदो भवति गोलकः । एकैकस्मिन् निगोदे अनन्ता जीवा ज्ञातव्याः ॥ ४२ ॥ समकं व्युत्क्रमता समकं तेषां शरीरनिर्वृत्तिः । समकमानग्रहणं, ममकमच्छवासनिःधासौ ।। ४३ ॥ माधारण आहार: साधारणमानपानग्रणं च । साधारणजीवानां साधारण --0002380060100.00atop- 500 Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy