________________
अज्ञाना एव बहवो, हृदयन्ते ज्ञानिनोऽल्पकाः । यथा तारापये ताराः स्युस्तथा नेन्दवो निशि ॥ १८ ॥ क्षण रक्तादिरताश्च क्षणं सर्वेषु वस्तुषु । अज्ञानेनैव कार्यन्ते, प्राणिनः कपिचापलम् ॥ १९ ॥ अज्ञानतिमिरग्रस्ता विषयामिपलम्पटाः । ... भ्रमन्ति शतशो जीवा, नानायोनिषु दुःखिताः ॥ २० ॥ श्रुत्वेति नृपतिः स्माह, प्रणम्य मुनिपुङ्गवम् । भगवन्नहमज्ञानी, • ज्ञानवान् वा निवेद्यताम् ॥ २१ ॥ गुरुः प्रोवाच राजेन्द्र, भवान् भर्त्ता सुवोऽनिशम् | आस्तामज्ञानिनः प्रायः, सन्ति केचित्रा अपि ॥ २२ ॥ मृत्युं मृतं जरा जीर्णान्, व्याधींश्च व्याधितान् हृदि । मत्वैवं निर्भरं वल्गन्, कथं ज्ञानी भवेजनः १ ॥ २३ ॥ विषयैर्व्याकुलीभावं ज्ञानवानपि चेद्रजेत् । अज्ञानिज्ञानिनोके, को विशेषरतदा भवेत् १ ॥ २४ ॥ ततः संजातसंवेगः, श्रीजयन्तक्षितीश्वरः । जयवर्मामिवं न्यायधर्माध्वनि घुरन्वरम् ॥ २५ ॥ अनुंजं मनुजेधे, पदे संस्थाप्य सोत्सवम् | शिवाय संयमाराममभिरामं गुरोर्गिरा ।। २६ ।। पालयन्निरतीचार, चारित्रं स यतिस्ततः । बभाग द्वादशाङ्गानि सूत्रार्थोभयभेदतः ॥ २७ ॥ परं चारित्रयोगेषु, मोहकर्मानुभावतः । सातगौरवमग्नोऽसौ प्रमादी समजायत ॥ २८ ॥ + चउदसपुढी आहारगाय मणनाणिणो वीयरागा य । हुंति पमायपरवसा, तयणंतरमेव चउगईया ॥ २९ ॥ मज्जं विसयकसाय, निहा
१ लघुभ्रातरं २ राज्ये ०
+ चतुर्दशपृर्वणः आहारकाच मनोज्ञानिनो वीतरागाश्च । भवन्ति प्रमादावशास्तदनन्तरमेव चतुर्गतिकाः ॥ २९ ॥ मयं विषयः कपया निद्रा विभणिता प्रदीपयन्ति संसारे ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
॥ ३८ ॥
www.jainelibrary.org