________________
विंशति- वणदयो पप्प । इय मिच्छस्स अणुदए, उबसमसम्मं लहइ जीवो ॥१३॥ उवसमसम्मत्ताओ, चइउं मिच्छं अपावमाणस्स। सासायणसम्मत्तं,
तयंतरालंमि छावलियं ॥ १४ ॥ तउ पडिबडतसम्मो, मिच्छमपत्तो स होइ सासाणो । अहवा उवसमसम्मी, करेइ मिच्छस्स पुंज॥४१॥
। तिगं ॥ १५ ॥ परिणामविसेसेणं, पओगओ मयणकुद्दवाणं व । सुद्धो अवविसुद्धो, अविशुद्धो तत्थ पढममि ॥ १६ ॥ वट्टतो वं
खओवसमी, बीए मीसो अतईयए मिच्छी। मिच्छमवढपुग्गलपरट्ट छावद्वयर समं ॥ १७ ॥ अंतमुहुत्तं मीसं, उक्कोस जहन्नओ अ सदाणि । पणवारा उपसमियं, असंखवारा खओवसमिअं ॥१८॥ कलुसंबु खओवसमी, पसनसलिलं व उवसमियसमी। खाइयसम्मदिछी, विन्नेओ विमलसलिलं व ॥१९॥ खाओवसमोवसमियसंमाणं भन्नए अह विसेसं । उवसमगो नो वेयड, पएसओ बावि मिच्छत्तं ॥ २० ॥ उक्कोसं सासायणउवसमिया हुंति पंचवाराउ । वेयगखइगा इक्कसि असंखवारा खओवदग्धं च विध्यायति बनदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ १३ ॥ औपशमिकसम्यक्त्वात् च्युत्वा मिथ्यात्वमप्राप्तस्य । सास्वादनसम्यक्त्वं तदन्तराले षडावलिकाः ॥ १४ ॥ ततः परिपतत्सम्यक्त्वो मिथ्यात्वमप्राप्तः स भवति सास्वादनः। अथवौपशमिकसम्यक्त्ववान् करोति मिथ्यात्वस्य पुनत्रिकम् ॥१५॥ परिणामविशेषेण प्रयोगतो मदनकोद्रवाणामिव । शुद्धोऽर्धविशुद्धोऽविशुद्धस्तत्र प्रथमे ॥१६॥ वर्तमानः क्षायोपशमिको द्वितीये मिश्रश्च तृतीये मिथ्यादृष्टिः। मिथ्यात्वमपार्धपुगलपरावर्त षट्पष्टयतरं सम्यक्त्वम् ॥१७|| अन्तमुहूर्त मिश्रमुत्कृष्टतो जघन्यतश्च सर्वाणि । पञ्चवारान् औपशमिकमसंख्यवारान् क्षायोपशमिकम् ॥१८॥ कलुषाम्बु क्षयोपशमी प्रसन्नसलिलवत् औपशमिकसम्यक्त्ववान् । क्षायिकसम्यक्त्ववान् विज्ञेयो विमलसलिलवत् ॥ १९ ॥ सायोपशमिकौपशमिकसम्यक्त्वयोभण्यतेऽथ विशेषः । औपशमिको न वेदयति प्रदेशतो वापि मिथ्यात्वम् ॥२०॥ उत्कृष्टः सास्वादनौपशमिके भवतः पञ्चवारान् । वेदकक्षायिकावेकवारं असंख्यवारान् क्षायोपशमिकः ॥२१॥ सम्यक्त्वे च लब्धे
Jan Education Intematonal
For Private Personal Use Only