SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ समी ॥ २१ ॥ सम्मत्तंमि य लद्वे, पलियपहुत्तेण सावआ हुज्जा । चरणोवसमखयाणं, सागर संखतरा हुंति ॥ २२ ॥ दुत्तार दूरतीरे, फुडिए जाणंमि मज्जमाणस्स । पुरिसस्स जलहिमज्से, जह फलयासायणं सरणं ।। २३ ।। तह संसारसमुद्दे, दुत्तारे दुसह जलहिगंभीरे। जीवस्स होइ सरणं, संमत्तासायणं चेव ॥ २४ ॥ जह दुक्काले काले, असणविहीणस्स कस्सवि नरस्स । छुहियप्स होइ सहसा, परमन्नं किंपि पुन्नेहिं ॥ २५ ॥ तह दूसमए काले, पमायबहुलस्स जीववग्गस्स । दुहियस्स होइ सहसा, सम्मत्ते अमयनिस्संदं ॥ २६ ॥ चिंतामणी मणीणं कप्पतरू तरुवराण जह पवरो । तह सम्मत्तं पवरं, भणियं Rara गुणणं ।। २७ ।। क्षायोपशमिकं सम्यग्दर्शनं क्षायिकं तथा । चिन्तारत्नमिवासाद्य, दुर्लभं भववारिधौ ।। २८ ।। बिभर्ति हृदि यः शुद्धं पञ्चातीचारवर्जनात् । हरिविक्रभवत्तस्य, विश्वविश्वातिशायिनी ॥ २९ ॥ जिनेन्द्रपदवी राजहंसीव करपजे । लीलायते सदानन्दपदसंपत्सहोदरी ॥ ३० ॥ त्रिभिर्विशेषकं ॥ तद्यथा— अत्रामूद् भरतक्षेत्रे, हस्तिनागपुरे पुरे । हरिषेणो वे श्रावको भवेत् । चरणोपशमक्षययोः सागराः संख्याता अन्तरं भवति ॥ २२ ॥ दुस्तरदूरतीरे स्फुटिते यानपात्रे मज्जतः । पुरुषस्य जलधि - मध्ये यथा फलकासादनं शरणम् ॥ २३ ॥ तथा संसारसमुद्रे दुस्तरे दुस्सहे जलधिगम्भीरे । जीवस्य भवति शरणं सम्यक्त्वासादनमेव ॥ २४ ॥ यथा दुष्काले काले अशनविहीनस्य कस्यापि नरस्य । क्षुधितस्य भवति सहसा परमान्नं किमपि पुण्यैः ॥ २५ ॥ तथा दुष्षमायां काले प्रमाद बहुलस्य जीववर्गस्य । दुःखितस्य भवति सहसा सम्यक्त्वममृतनिः स्यन्दम् ॥ २६ ॥ चिन्तामणिर्मणीनां कल्पतरुस्तरुवराणां यथा प्रवरः । तथा सम्यक्त्वं प्रवरं भणितं सर्वेषामपि गुणानाम् ॥ २७ ॥ Jain Education International For Private & Personal Use Only ॥४१॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy