________________
स्थान
विंशति-: भुवो भर्ता, भूयसां महंसां पदम् ॥ ३१ ॥ निष्णातो जिनपूजायां, न दीनः साधुसेवने । सम्यक्त्वेऽतिस्थिरस्वान्तो, यो जज्ञे
सदगरोगिरा ॥ ३२ ॥ तस्य सीमन्तिनीसीमा, गारीनाम प्रियाऽजनि । तयोश्च तनयो जज्ञे, विक्रमी इरिविक्रमः । ॥४२॥
पितुरादेशतो राजकन्या धन्याङ्गसंपदः । नृपमूनः क्रमेणेष, द्वात्रिंशतमुदूढवान् ।। ३४ ॥ भुजानः स सुखी तामिः, सभं वैषयिकं सुखम् । अहानि गमयामास, स्वर्वासीव कियन्त्यपि ॥ ३५ ।। अथाष्टौ तस्य कुष्ठाया, दुष्कर्मोदययोगतः। रोगा भोगास्यः पादरासन देहेऽतिदुरसहाः ।। ३६ ॥ आकन्दं कुरुते घोरं, ततो रङ्क इवानिशम् । सर्वाङ्गे पीडितो रोग. राजम निवजिंतः ॥ ३७ ।। वैद्या विद्याविदश्चक्ररुपचाराननेकशः । जझुरते विफलास्तस्मिन्, कुपाचे दानवत्परम् ॥ ३८ ॥ धनञ्जयामिधानस्य, यक्षरयाक्षततेजसः । पुराधिष्ठायकत्वेन, विख्यातस्याखिले जने ॥ ३९ ॥ ततरतेन रुगावेगविवशीकृतचेतसा । मेने मिथ्यात्वमूढत्वात, स्वयमेवोपयाचितम् ॥ ४० ॥ वपुर्वल्मीकतो मेऽमी, कान्वेयो इवामयाः। यक्षराज! प्रयास्यन्ति, यदि त्वत्कानुभावतः ।। ४१ ।। तदा भक्तिं करिष्यामि, यात्रोत्सवपुरस्सरम् । यमयाँनशतेनाहं, तब सेवकवत्सल ! ॥४२॥ विभिर्विशेषकं । तस्मिन्नवसरे तत्र, श्रीमांश्चन्द्रमुनीश्वरः । केवली समावासार्षीत् , सर्वजीवदयामयः ॥ ४३ ॥ तदागमं तदाकर्ण्य, हरिषेणनरेश्वरः । आससाद महानन्दं, कलापीवाम्बुदध्वनिम् ॥ ४४ ॥ ततोऽसौ सूनुना तेन, समं तत्र पवित्रहृत् । आगत्य यतीनामीशं, विशामीशो नमोऽकरोत् ॥ ४५ ॥ राजसूनोर्जवात्तस्य, रुजः सर्वाः क्षयं ययुः। गुरोस्तस्यानुभावेन, रविणेव तमोऽर्तयः ।। ४७ ॥ जिनपूजनमुनिवन्दनसुपात्रदानादिपुण्यकर्माणि । विहितानि भावपूर्व, भवन्ति महते फलायाशु ॥४८॥
१ तेजमां. २ निःमुखः ३ जज्ञिरे० ४ रोग० १ नागाः ६ महिषा:०
ఇంకా ఉందండ
-
-
-
in Education Interational
For Private Personal Use Only
www.jainelibrary.org