________________
ततस्तेषां प्रोवाय, सर्वविद्भगवान्मुनिः । विदधे देशनामेवं सम्यग्धर्मसुवाश्रवाम् ।। ४९ ।। यदत्र कियते कर्म, तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ ५० ॥ यस्मिन् देशे यदा काले, वयसा यादृशेन च । कृतं शुभाशुभं कर्म, तत्तथा तेन भुज्यते ॥ ५१ ॥ यस्मात्पापेन दुःखानि, तीव्राणि विविधान्यपि । तस्मात्पापं न कर्त्तव्यं, परपीडाकरं क्वचित् ॥५२॥ पापेन कर्मणा जीवा, नरके यातनाश्चिरम् । अनुभूय भवन्त्यत्र, नानामयभरार्द्दिताः ॥ ५३ ॥ हिंसकाः सर्वसवानां, ये नराः पापवृत्तयः । ते सर्वे शतशो राजन्!, दुःखिताः स्युर्भवान्तरे ॥ ५४ ॥ दानैयाभिरपि संयतदेवतार्हद्गुर्वर्चनाप्रणतिमिश्च जपैस्तपोभिः । इत्युक्तपुण्यनिचयैरपचीयमानाः, प्राकृपापजा यदि रुजः प्रशमं प्रयान्ति ॥ ५५ ॥ अत्रान्तरे नमस्कृत्य, तं गुरुं नृपसूर्जगौ । किमकारि मया पापं प्रभो ! प्राक्तनजन्मनि ? ॥ ५६ ॥ यौवने प्राभवन् येन, रोगा भोगापहा मम । उवाच केवलज्ञानी, तमेवं करुणार्णवः ॥ ५७ ॥ प्राग्विदेहे भवानासीन्नृपतिः श्रीपुरे पुरे । पद्माक्षो नाम निर्धर्मा, कुकर्माऽऽरामसारणिः ॥ ५८ ॥ अन्यदा गच्छता तेन, पापर्द्धिव्यसनार्थिना । अदर्शि सुव्रतः साधुः, प्रपन्नप्रतिमः पथि ॥ ५९ ॥ तं मण्डुकमिवोत्क्षिप्य कुन्तेन कुपितोऽधिकम् । पापात्मोच्छालयामास, विहायसि शमीश्वरम् ॥ ६० ॥ पतितश्च मुनिर्भूमौ हतस्तेन दुरात्मना । विवेको न भवेत्प्रायो, जन्तोर्दुर्गतिगामिनः ॥ ६१ ॥ मन्त्री श्रेष्ठिसामन्त प्रमुखैः प्रौढपूरुषैः । ऋषिहत्यामहापापपूरपूरितविग्रहम् ॥ ६२ ॥ सुखप्राज्याततो राज्यात्तं निष्काश्य नयोज्ज्वलः । तत्पुत्रः पुण्डरीकाक्षः, साम्राज्येऽस्थापि सोत्सवम् ॥ ६३ ॥ युग्मं । इतस्ततोऽन्यदा तेन, भ्रमता काननादिषु । मुनिं मारयितुं कोपादारब्धं दुष्टचेतसा ॥ ६४ ॥ साधुनाऽपि ततस्तेजोलेश्यया ज्वालितो नृपः । सप्तमे नरके जातो, नारकोऽनेकदुःखभाग् ॥ ६५ ॥ द्विद्रिः स नारकीभूय, नरकेष्वखिलेञ्चपि । कृष्णलेश्यो महापापैर्नितान्तं दुःखमन्वभू
Jain Education International
For Private & Personal Use Only
॥४२॥
www.jainelibrary.org