SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ यजन् प्रापक्रमाच्छोतिपुरं पुरम् । तन्मध्ये चाईतश्चैत्यं, श्रीशांतः कांतिभामुरम् ॥ ९ ॥ प्रविश्य विधिना तत्र, पवित्र: IN पुण्यवारिणा । आनर्च प्रतिमां तस्य, पुष्पैः सौरभधारिभिः ॥ १० ॥ प्रणिपत्य ततो भक्त्या, विचित्रस्तोत्रपाठतः । বিহান स्तौति स्म विस्मितस्वांतः, प्रतिमां तां कृतांजलिः ॥ ११ ॥ ततोऽसौ जगतीशोभां, बहिरेत्त्य विलोकयन् । ददर्शाभयघोषाख्यं, यतींद्रं दुरितापहम् ॥ १२ ॥ तं प्रणम्य क्षमानांथ, स क्षमायां तदतिके । निविष्टः शुश्रुवे धर्म, शर्मद्रुमसुधास्र वम् ॥ १६ ॥ यथा-जिणधम्मो अ जीवाणं, अपुचो कप्पपायवो । सग्गापवग्गसुक्खाण, फलाणं दाययो जए ॥१४॥ स्थान० अहवा चिंतामणी एसो, सवत्थ मुहदायगो । निहाणं सवमुक्खाणं, धम्मो सवन्नुदेसि ओ ॥ १५ ॥ धम्मेण धणमणतं धम्मेण नरामरिंदवरकामा । धम्मेण होइ मुकखो तम्हा धम्मुजम कुणह ॥ १६ ॥ इत्याख्याय गुरुः श्राद्धवगोयति न्यवेदयत् । द्रव्यतीर्थकरः क्षोणीपालसुनुरयं महान् ॥ १७ ॥ भविष्यति जिनेंद्रस्य, शासनस्य प्रभावकः । ततः संगोप्य युष्माभी, रक्षणीयोऽत्र कुत्रचित् ॥ १८ ॥ युग्मं ॥ समष्यति कियत्सैन्यमस्यापद्रवहेतवे । प्रेषितं परमा मात्रा, सांपतं पापरूपया ॥ १९ ॥ गुरोगिरा ततो गुप्तीकृत्य भूमिगृहे निजे । तं ररक्षार्हतः श्रीमान् , श्रेष्ठिमुख्यो धनेश्वरः ॥२०॥ मध्याह्नेऽथ समागत्य, कियत्सैन्यं गुरूदितम् । संशोध्य नगरे तत्र, तं जगाम यथाऽऽगतम् ॥ ११ ॥ प्रीतो मेरुपमः पोचे, नमस्कृत्य ततो गुरुम् । श्रीमतीक्ष्यप्रसादेन, भवतां भवतारिणाम् ॥ २१ ॥ ॥९॥ ब २ जिनधर्मश्च जीवानामपूर्वः कल्पपादपः । स्वर्गापवगसौख्यानां फलानां दायको जगति ॥ १४॥ अथवा चिन्तामाणरेष मतंत्र मुखदायकः । निधाने सर्वसौख्या197 नां, धर्मः सर्वज्ञदेशितः ॥ १५ ॥ धर्मेण धनमनन्तं धर्मेण नरामरेन्द्रवरकामाः । घमण भवति माक्षस्तस्मात् वािम कुरुन् ॥ १६) Jain Education Intematonal For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy