________________
विशति- ॥२०॥
धारसम् । गलत्सर्वाङ्गसंतापा, सत्वरं तं वुवूर्षति ॥ ३० ॥ तत्स्वरूपं पिता तस्या, विज्ञाय प्रीतिभन्मनाः । निर्मायोद्वाहसामग्री, स्थान० समग्रां स्वर्गसन्निभाम् ॥ ३१ ॥ समं स्वमन्त्रिराजेन, परिवारपुरस्कृताम् । तां सुतां प्रेषयामास, प्रति पद्मावती पुरीम् ॥ ३२ ॥ |॥ युग्मं ॥ सा प्रणम्य पितुः पादाम्भोजं गन्तुं समुत्सुका । इति शिक्षाश्रयीचके, भूभुजा हितहेतवे ॥ ३३ ॥ कुर्याः प्रमादं मा
धर्म, तस्मिन् पुत्रि ! गुणाधिके । दत्ते भव्येषु यो मुक्ति, जीवावृष्टिं विनाद्भुतम् ॥ ३४ ॥ प्राणेभ्योऽप्यधिकं शीलं, पालनीयं | प्रयत्नतः। शीलमुक्तो यतो दुःखं, लभतेऽङ्गी भवे भवे ॥ ३५ ॥ भर्तुः प्रसादमासाद्य, गर्वः सर्वगुणापहः । न विधेयः कदाप्युच्चैः, पूज्यपूजाव्यतिक्रमात् ।। ३६ ॥ ततोऽसौ तापसीयुग्मं, भक्तिपूजापुरस्सरम् । अमिवन्द्याचलद्राजाऽऽदेशतरता पुरीं प्रति ॥ ३७ ॥ तया समं नरेन्द्रोऽपि, तादृग्वेषविभूषितः। प्रीतिमान् कार्यसंसिद्धया, तापस्यादेशतोऽचलत् ॥ ३८ ॥ कथाविनोदं तन्वाना, स्त्रीरूपोर्वीभुजा समम् । क्रमात्पद्मावतीपुर्यो, सा प्रापत्सपरिच्छदा ॥ ३९॥ अवद्यमिव योगीन्द्रः, स्त्रीत्वं हित्वा ततो नृपः । सायं प्रापन्निजं धाम, लब्धलक्षगणाग्रणीः ॥ ४० ॥ राजसौधागतं वीक्ष्य, राजानं कुशलेन तम् । आनन्दं परमं प्रापुः, श्रेष्टिसामन्तमत्रिणः ।। ४१ ।। तदागमसुधास्वादप्रमोदोद्गममेदुराः । प्रतिवेइम व्यधुः पौरास्तदा तत्र महोत्सवान् ॥ ४२ ॥ ततो वृत्तान्तमाख्याय, राजा स्वं मन्त्रिणः पुरः । तस्याः सपरिवाराया, भक्तिं भोज्यैरचीकरत् ॥ ४३ ॥ उपयेमे ततो भूमान् , महोत्सवमनोहरम् । पद्मश्रियं श्रियं साक्षात्, संपदा पुरुषोत्तमः ॥४४॥ पुत्रः पुरुषसिंहोऽभूत्, सिंहस्वप्नोपलम्भभृत् । तयोः क्रमेण सर्वाङ्गसुखसागरमग्नयोः ॥ ४५ ॥ तत्कजन्मोत्सवश्रेणि, प्रीणिताखिलमार्गणाम् । स्वजनानन्दिनी चके, मुदितो मेदिनीपतिः ॥४६॥ पद्मश्रियः प्रमोदार्थ, पृथ्वीशो विषये निजे। विनिर्ममे दयादान, निदानं सर्वसम्पदाम् ॥ ४७ ।। वल्परिव देवीमिनन्दने
in Education International
For Private Personal Use Only
www.jainelibrary.org