SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जनका नृपनन्दनः । धानीभिः पञ्चभिः पाल्यमानो वृद्धिमवाप सः ॥ ४८ ॥ असो राजसुता अथे, विशिष्टगुणसंपदः देशतः पाणी, चकार नवयौवनः ॥ ४९ ॥ कालान्तरे महादाहज्वरार्त्ता नामशेषताम् । पद्मश्रीरगमत्कर्मपरतन्त्रं यतो जगत् ॥ ५० ॥ तद्वियोगविभूद्वात्मा, रोदिति प्रत्यहं नृपः । रवद्विपदं प्राप्तो, धीरः कोऽप्येव जायते ॥ ५१ ॥ तस्मिन्नवसरे तत्र, सर्वदेवमुनीश्वरः । चतुर्ज्ञानः समायासीत्, प्राणिश्रेणिशुभोदयात् ॥ ५२ ॥ पञ्चाभिगमवान् राजा, तं नमस्कृत्य भक्तितः । भाव देशनामेवं भवक्लेशविनाशिनीम् ॥ ५३ ॥ मानुष्यार्यक्षेत्र देशान्वयायुनीरोगत्वाचार्यबुद्ध्यादिसंपत् । संसारेऽस्मिन् मानवानां समग्रा, सामग्रीयं दुर्लभा धर्ममार्गे ॥ ५४ ॥ दुर्लभमिति मानुष्यं चतुरधिकाशीतियोनिलक्षेषु । भ्रमति हि यदेष जीवः षु ॥ ५५ ॥ प्रत्येकं क्षितितोयवह्निमस्तां कायेषु सप्तोदिताः प्रत्येकाख्यवनस्पतौ दश चतुर्युक्ताश्च साधारणे । प्रत्येकं विकलेन्द्रियेषु युगले सप्ताहृते ते नृणां तिर्यग्मारकदेवयोनिगणना लक्षाचतुष्कं पृथक ॥ ५६ ॥ अनन्तपुद्रावर्त्तान् भ्रमता प्राणिनाऽमुना । अतन्तशो भवाम्भोधो, प्रत्येकं पूरिता अमूः ॥ ५७ ॥ भ्रमन्नेतासु संसारी, कथञ्चित्कर्मलाघवात् । चत्वारि परमाङ्गानि नृजन्मादीनि लब्धवान् ॥ ५८ ॥ यतः संप्राप्य दुर्लभतरं नरजन्म सारं, दानोपवासनियमेषु मनो विषेयम् । यस्मादुपैति हृत मृत्युरयं क्षणेन, यत्ने कृतेऽप्यसुमतां विविधैरुपायैः ॥ ५९ ।। नानन्वेनापि कालेन, नृसुरासुरसंभवैः । तृप्तिभोगेर्भवेज्जन्तोर्नद्यो वैरिव वारिधेः ।। ६० ।। यत्स्वतन्त्राभिमानस्य, सुखं तदपि किं सुखम् ? । स्वकर्मपरतन्त्रस्य, भोगतृष्णाकुलात्मनः ॥ ६१ ॥ सांसारिकमहादुःखविमोक्षोऽत्र तदा भवेत् । सम्यग्धर्भविधायित्वं यदा स्याद्बोधिपूर्वकम् ॥ ६२ ॥ इत्यादिदेशनां श्रुत्वा प्रबुद्धः पृथिवीपतिः । नत्वा विज्ञपयामास, श्रीगुरून् रचिताञ्जलिः ।। ६३ ।। दुःखत्रयमहा Jain Education International For Private & Personal Use Only } ॥२०॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy