SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विंशति- वते. दोषत्रयमहोरगे । भव मे भ्रमतो भर्तः !, कर्णधारो भवार्णवे ।। ६४ ॥ ततो गुरुनिदेशेन, प्राप्तः संवेगवान् गृहम् । सप्त- स्थान० क्षेत्रेषु निर्माय, वित्तव्ययमनेकधा ।। ६५ ॥ न्यस्य राज्यधुरं ज्येष्टपुत्रे सुत्रामविक्रमे । स समन्त्री गुरोः पार्थे, नृपो दीक्षामुपाइदे ।। ६६ ॥ तपस्यां पालयत्नेवं, स्थितः समितिगुप्तिषु । अनगारगुणश्रेणिं, बभार विनयाद्भुताम् ॥६७ ॥ राजर्विव पूर्वाणि, बीजबुद्धिरधीतवान् । तपस्यनेकधा पष्टाष्टमादीनि व्यधात्पुनः ॥ ६८ ॥ अन्यदा स मुनिर्दध्या, धौलचेताः शगाम्नुमिः । गुरोरप्रतिकार्यत्वमस्त्युपकारकोटिमिः ॥ ६९ ॥ यतः-दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । ता गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥ ७० ॥ स गुरुः स पिता माता, स च चिन्तामणिः स्मृतः । यः शास्त्रोपायमाख्याय, नरकेभ्यः समरेन् ॥ ७१ ॥ इति ध्यायन् स्वयं साधुः, सिन्धुः संवेगसंपदाम् । जग्राह गुरुवात्सल्याभिग्रहं दुर्यहं परः ॥ ७२ ॥ तद्यथा--विविध त्रिविधेनाशातनाः स त्रयस्त्रिंशतम् । पर्यहार्षीत्प्रमथनीः, पुण्याब्धेः पुरुषोत्तमः ॥ ७३ ॥ भक्तमानौषधैर्वस्वैर्देशकालोचितः शुभैः । स कल्पतरुवत्कल्प्यैर्गुरोत्सिल्यमातनोत् ॥७४॥ अङ्गमईकवच्चाङ्गं, स गुरोः सममर्दयत् । यथाऽवसरमुत्सर्गापवादज्ञोऽखिलं व्यधात् ॥७५॥ षट्त्रिंशतं गुरुगुणानन्तःस्वान्तं सदा स्मरन् । प्रत्यक्षेऽपि परोक्षेऽपि, चकाराचारसंस्तुतिम् ॥७६॥ एवं समाधिसिद्धान्तविधिनाऽऽज्ञाविधानतः । तयानलयलीनात्मा, कुर्वन्निश्छद्मद् गुरोः ॥ ७७ ॥ राजर्षिरर्जयामास, तीर्थकृत्पदसंपदम् । यदत्तिः सद्गुरोः सर्व धर्माणां जीवितं परम् ॥७८॥ युग्मम् । अत्रान्तरे गुरोर्भक्तिं, सुधर्माधिपतिः स्वयम् । अश्याधिष्ट नरेन्द्रः , समाजे दनुजद्विषाम् ॥७९॥ । यथाऽत्र भरतक्षेत्रे, राजर्षिः पुरुषोत्तमः । धत्ते विश्वाद्भुतां चित्ते, गुरुभक्तिनदीशताम् ॥ ८० ॥ न तथा साम्प्रतं कोऽपि, निष्कोपहृदयोऽनिशम । यथाशक्ति गुरौ भक्तिं. निा जां जनयन्य हो ॥८१॥ नदा कार्य सुरः कश्चिदीर्यालर्जिनशासने । प्रवर्तकमने न For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy