________________
विंशति
स्थान
स्वस्य, सत्तायामपि निःस्पृहः ॥ १९ ॥ ये धर्मेण विना सौख्यं, समीहन्तेऽतिवर्जितम् । पानीयमथने ते हि, सिद्धिं वाञ्छन्ति सर्पिषः ॥ २० ।। यः प्राप्य दुष्प्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणिं पातयति प्रमादात् ॥ २१ ॥ इत्यादिदेशनाप्रान्ते, पृथ्वीभृद् गुरुमब्रवीत् । असौ ममाङ्गजः स्वामिन् !, सद्गुणश्रेणिवानपि ॥२२।। सम्यगजिनेश्वरप्रोक्ते, न धर्म कुरुते मतिम् । निदाने संपदामत्र, कदा साऽस्य भविष्यति ? ॥ २३ ॥ ततो यतिपतिाजहारेति पृथिवीपतिम् । अनया चिन्तया राजन्नलं तव दुरन्तया ॥ २४ ॥ जीवाः संसारिणः सर्वे, स्वकर्मवशवर्तिनः । भवितव्यतया धर्माधर्मभाजो भवन्ति हि ॥ २५ ॥ कोऽपि लङ्घयितुं नेष्टे, नरेन्द्र ! भवितव्यताम् । येन यत्रास्ति गन्तव्यं, तस्य
चेष्टाऽपि तादृशी ॥ २६ ॥ अनुकूलो यदा कर्मपरिणामनृपो भवेत् । तदा धर्मे सुखेनैव, समीहा जायतेऽङ्गिनः ॥ २७ ॥ राजा | स्माह मुनि स्वामिस्तहि नैव कदाचन । चिकित्सा रोगवान् कुर्यात् , क्षुधा? भोजनक्रियाम् ।। २८ ।। श्रुत्वेति भूभृतो वाचं, वाचंयमपतिर्जगौ। द्रव्यक्षेत्रादिसामग्या, येषां योगः कृताहसाम् ॥ २९ ॥ निर्वृत्ति विनी यत्र, काले तत्रैव भूपते ! तेषां निर्वत्युपायेषूपक्रमः प्रायशो भवेत् ।।३०।। युग्मम दृष्टान्तः श्रूयतामत्र साधुभिस्त्रिभिरन्यदा । स्वमुक्तिप्राप्तये पृष्टः, सर्वविद्भगवान् जगौ
॥ ३१ ॥ अस्मिन्नेव भवे मुक्तिभाविनी भवतामिति । निश्चलं वचनं ज्ञात्वा, साधवः सर्ववेदिनः ॥ ३२ ॥ प्रवज्यां ते परि| त्यज्य, संश्रिय गृहमेधिताम् । चिरं बुभुजिरे भोगानारीभिः सह लीलया ॥ ३३ ॥ युग्मं ॥ पुनः प्रान्ते निजे भोगकर्मणि
१ पुणगापुण्यक्ष यातिगिरि वपनान् पायागापि मानिधनात्
kachooka0%8CookRoo360209080010200EHOWories
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org