SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 'अविराहियजिणधम्मा निरखायं निरुवमं विगयसायं । भरहब लहंति जओ, पुण्णं पुण्णानुबंधि तयं ॥ १३ ॥ नीरोगाइगुणजुआ महड्ढिया कोणियव पावरया । पावाणुबंधिपुन्ना हवंति अन्नाणकट्ठेणं ।। १४ ।। जं पुण पावरसुदया दरिद्दिणो दुख पार्वति । जिणधम्मं तं पुन्नाणुबंधि पार्वति दयाइलवा ।। १५ ।। पावा पर्यडकम्मा निम्मा निग्विणा निरुच्छाहा । दुहिया य पावरिया पावणुबंधित्तयं लहइ ॥ १६ ॥ तथाहि भरतक्षेत्रे, क्षमाऽलङ्कारसंपदि । काम्पिल्ये नगरे नालोकवद्भोगशालिनि ॥ १२ ॥ आसीद्विश्वंभराभर्त्ता, प्रतिकर्त्ता प्रजाऽऽपदाम् । नाम्रा विश्वभरस्तस्य प्रिया च कनकावली ।। १३ ।। सूत्र पवित्रोऽभूत्तयोः सूनुरनूनरुक् । विनीतः कनककेतुः केतुवद्वैरिणां कुले ।। १४ ।। स क्रमात् यौवने सर्वकलासु कुशलोऽजनि । मोहनीयोदयादेष, परं धर्मपराङ्मुखः ॥ १५ ॥ न रोचते नरेन्द्राय सदा सुकृतशालिने । सम्यग्धर्मकलातीतः, स्वाजोऽपि मना ॥ १६ ॥ अन्यदा नगरोद्याने, सूर्यामः श्रुतकेवली | श्री शान्तिमूरिरायासीद्विश्वजीवहितावहः ॥ १७ ॥ तत्रागत्य नरेन्द्रस्तं, मुनीन्द्र सुनना समम् । प्रणम्य भक्तितोऽश्रौषीन्मुदितो धर्मदेशनाम् ।। १८ ।। परोपकारिणां चुर्यो, धर्म एव श्रितेषु यः । ददाति निर्वृति x Jain Education International x अविराजिनधर्मा निरपाय निरुपमं विगतामातम् । भरत इव लभन्ते यतः पुण्यं पुण्यानुवन्धि तत् ॥ १३ ॥ नीरोगादिगुणयुता महर्द्धिकाः कोणिकवत् पापरताः । पापानुबन्धिपुण्यात् भवन्ति अज्ञानकष्टेन ॥ १४ ॥ यत्पुनः पापस्योदयात् दरिद्रा दुःखिता अपि प्राप्नुवन्ति । जिनधर्मं तत् पुण्यानुबन्धि पाषं दयाया लवात् ।। ११ ।। पापा: प्रचण्डकर्माणः निर्धर्माणो निर्घृणा निरुत्साहाः । दुखिताश्च पापनिरताः पापानुबन्धिपापत्वं लभन्ते ॥ १६ ॥ १ इन्द्रवत् २ पूर्णकान्तिः For Private & Personal Use Only ॥६६॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy