SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ विंशति ॥२२॥ आचार्यादिभेदेः पञ्चवा, यतः - आयरियउवज्झाए पति थेर तहेव रायणिए । एएस किsaम्म काथचे निज्जरठ्ठा ।। ५ ।। इति, तत्र सम्यक्संयमयोगेषु सीदतां बालग्लानादिसाधूनां यथार्हसाहाय्यदानेन स्थिरताविधायिनः स्थविरा भवन्ति यतः - xथिरकरणा पुण थेरे, पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीदइ जई संतबलो तं थिरं कुणइ ।। ६ ।। तेषां विशुद्धान्नपानवस्त्र पात्र मेषजोपाथयादिदानविश्रामणपर्युपासनसंमुखागमनसंप्रेषणमार्गदर्शनाभ्युत्थानासनोपढौ कनविनयाञ्जलिविधानद्वादश । वर्त्तयन्दनसुखसंयमयात्रानिर्वाह पृच्छादिमिरनेकधा द्रव्यक्षेत्रकालाद्यौचित्येन विधीयमाना भक्तिर्नयसारस्येव सर्वश्रेयोनिबन्धनबोधिबीजलाभाय भवति, यतः - स्त्रं पात्रं भक्तपानं पवित्रं स्थानं ज्ञानं भेषजं पुण्यहेतुः । ये यच्छन्ति स्वात्मभावैकसारं, ते सर्वाङ्गं सौख्यमासादयन्ति ॥ ७ ॥ तथा स्थविरभक्तये नमो लोए सदसाहूण मिति पदं श्रीमुनिसुव्रत श्रीने मिध्यानेन सहस्रशः स्मरणीयं, सर्वार्हत्परिवारसाधुवन्दनं साम्प्रतसमये महाविदेह प्रवर्त्तमानद्वि कोटी मितोत्कृष्ट केवल ज्ञानिद्विसहस्रकोटी मितोत्कृष्टसंयमधरसाधुवन्दनं विधेयं, साधुगुणानामनुमोदना च तद्गुणप्राप्तये विधेया, साधुगुणास्त्वमी, यथा - + वयछर्कमिंदियाणं निग्गहो" भावकरणसचं चै । ख Jain Education International I आचार्योपाध्यायाः प्रवर्त्तकः स्थावरस्तथैव रत्नाधिकः । एतेषां कृतिकर्म कर्तव्यं निर्जरार्थाय ॥ ५ ॥ * स्थिरकरणात्पुनः स्थविरः प्रवर्तकज्यापारितेष्वर्थेषु । यो यत्र सीदति यतिः सतं स्थिरीकरोति ॥ ६ ॥ पटुकमिन्द्रयाणां निग्रहो भावकरणसत्यं च । क्षमा विरागताऽपि च मनआदीनां निरोधश्च ॥ ८ ॥ कायानां पटक योगे युक्तता वेदनाध्यासना । तथा मारणान्तिक्यध्यासना चैतेऽनगारगुणाः ॥ ९ ॥ + For Private & Personal Use Only स्थान • www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy