SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 200-30atmenDef.no.to..indi.000jalitoobodoo भयों विरागयावि में, मणमाईगं निरोहो अ॥८॥ कायाण छक्क जोगंमि जुत्तयों वेयणाहिआसणयाँ । तह मारणतियहियासणी य एएऽणगारगुणा ॥ ९ ॥ इति, तथा-पर्यायेण विंशत्यब्दा, वयसा पष्टिवार्षिकाः । श्रुतेन समवायाङ्गधराः स्युः स्थविरात्रिधा ॥ १० ॥ स्थविराणां विभेदानां, तेषामन्नादिवस्तुभिः । वात्सल्यं भक्तिनिरतुल्यं, कुर्वाणोऽङ्गी गुणो-| ज्ज्वरः ॥ ११ ॥ वियूय सहसा नीचैगोवकोंदितोदयम् । लभते तीर्थकुलश्मी, पद्मोत्तरन्पो यथा ॥ १२ ।। युग्मम् । तथाहि-क्षेत्रेऽन भरते पुर्या, वाराणस्यामजायत । वसुधाऽवीश्वरः पद्मोत्तरः सुकृतिमत्तरः ॥ १३ ॥ लावण्यामृतकूपामे, यस्य रूपे नतमुवाम् । विश्रान्ताः परमानन्दं, दशः प्रापुरिवावगाः ॥ १४ ॥ न गजे नाङ्गजे यस्य, स्त्रियां नैव न च श्रियाम् ।। उपकार विना सान्त, नितान्तं वापि मोदते ॥ १५ ॥ इतः शुभनिधानायां, पुर्या वर्यविभाऽर्यमा । जयोऽजनि जगज्ज्यायान् , न्यायधर्मगुणपः ॥ १६॥ पहिनी पशिनीवासीन, सुता तस्यालिशालिनी । अन्या कुमुदिनीनाम, धाम सौभाग्यसंपदः ॥ १७ ॥ तथा गजरे सिंहस्थस्य पृथिवीपतेः । आद्या भोगावती कन्या, परा विभ्रमवत्यभूत् ॥ १८ ॥ कन्या एताश्चतस्रोऽपि, पद्मोत्तरनरेशितुः । वीश्य चित्रपटे रूपं, लिखितं विश्वतोऽदभुतम् ॥ १९ ॥ खयंवराः समायाताः, प्राचीनसुकृतोदयात् । परिणीता नरेन्द्रणा, तेनोत्सवपुरस्सरम् ॥ २० ।। युग्मं ॥ सपत्नीनामपि प्रीतिस्तासामासीत्परस्परम् । सोदरीणामिव स्वान्ते, नासूया तु मनागपि ॥ २१ ।। मैथ्यादिभावनाभिः स्यात्, संयतस्य यथा धृतिः । तथा चतसृमिस्ताभिः, प्रियाभिः पृथिवीभुजः ॥ २२ ॥ अन्यदा कोशलास्वामी, कामी सुग्रीवभूपतिः । तासां लीलायितं श्रुत्वा, भृशं सस्पृहमानसः ॥ २३ ॥ ताः कान्ताः कान्तिभिः कान्ताः, कुवीयतेन याचते । पझोत्तरस्तु सत्तेजा, न दत्ते क्षत्रियोत्तमः ॥ २४ ॥ ततोऽन्योऽन्यं तयो २२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy