________________
विश
॥२३॥
PHOSPI2005-50002
रासीत् , क्रोधोद्रोधान्धनत्रयोः । धुसदामपि दुर्लक्ष्यरतदर्थ दारुणो रणः ॥ २९ ॥ परं पद्मोत्तरः कान्ताशीललीलानुभाक्तः। भरकोदीविनिर्जिय, जयश्रियमशिश्रियत् ॥ २६ ॥ काममेव पुमर्थेषु, ततोऽधिकतया नृपः । सेवमानश्चिरं कालं, निन्ये तद्रूपमूह ॥२७॥ अथेन्द्रजालिको द्रष्टुमिन्द्रशर्मा नरेश्वरम् । समीहते परं तर, न दत्तेऽसौ खदर्शनम् ॥ २८ ॥ खद्गपाणिरततो भूत्वा, पुमान पुण्यतमाकृतिः। दिव्यदिव्याङ्गनायुक्तः, स प्राप नृपसंसदम् ॥ २९ ॥ तमालोक्य नृपः प्राह, भद्र! त्वमसि कः पुमान् ?। का न्वेषा युवती रेखां, रूपेण स्त्रीषु बिभ्रती ॥ ३० ॥ केन प्रयोजनेनागाद्राजसंसदि सम्पति । स प्राञ्जलीनगरकृय, भूयमेवं न्यवेदयत् ॥ ३१॥ अहं विद्याधरस्वामी, राजनामा मणिप्रमः । इयं सुलोचना मेऽस्ति, माणेभ्योऽपि प्रिया पिया ॥ ३२॥ लीला| वनं विनोदेन, वजन्ती वैरिणा पुनः । हृताऽसौ वज्रनादेन, खेचरेण दुरात्मना ॥ ३३ ॥ समं संग्राममाधाय, तेनेयं यालिता मया । स ततो हन्तुमागच्छन्नस्ति मां प्रति कोपभृत् ॥ ३४ ॥ गतवाणामिमां प्राणपियां मे रक्ष भूपते ! । यथा यामि समं तेन, विधातुं दारुणं रणम् ।। ३५ ॥ यतः-शास्त्रं सुनिश्चितधिया परिचिन्तनीय, स्वात्मीकृताऽपि युवतिः परिरक्षणीया । आराधितोऽपि नृपतिः परिशङ्कनीयः, शास्त्रे नृपे च युवती च कुतः स्थिरत्वम् ॥ ३६॥ इत्युक्त्वा नृपतेः पार्श्व, तां मुक्त्वा सोऽगमत्क्षणात् । स पुनः स्थापयामास, स्वसारमिव वेश्मनि ॥ ३७॥ ततोऽहिप्रमुखा देहावयवाः खेचरेशितुः । निपेतुर्नभसस्तस्य, क्षणेन शोणिमण्डले ॥३८॥ तदङ्गावयवान् सास्तानालोक्योपलक्ष्य च । पूत्कारं कुर्वती तीवं. तद्भार्या भूपमब्रवीत् ॥ ३९ ॥ प्रतीको मन्त्रियस्यैते,
01000202012
? अवयवाः
Join Education International
For Private
Personel Use Only
www.jainelibrary.org