SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 18| तस्य गृहे विधा शुद्धशीलमाहात्म्यतः सुराः। निर्मातुं नेशते क्रूरा, उपसर्ग मनागपि ॥६५॥ देवोपसर्गसंसर्ग, ज्ञात्वा ज्ञानोपयोगतः। तदीयवेश्माने || | प्रेषि, गुरुणा पारणाय सः ॥६६॥ तत्र शुद्धान्नसंप्राप्ती, पारणं विदधे मुनिः । हैमवृष्टिं तदाऽकार्षद, हृष्टोऽथ वरुणस्तदा ।। ६७ ॥ प्रत्यक्षी-|| भूय संभूयस्तपोभिस्तपनप्रभम् । लोकपालो नमस्कृत्य, राजर्षि स्तुतवानिति ॥१८॥ धन्यस्त्वमसि राजर्षे 1, वन्द्योऽसि मरुतामपि । यस्येदृशी मनोवृत्तिनिकष या निरन्तरम् ।। ६९ ॥ इन्द्रस्वरूपमाख्याय, स नत्वा गुरुमब्रवीत् । सुदुम्तपस्य तपसो, महर्षेरस्य किं फलम् ! ॥७०|| चतुदशपदं शुद्धं, तपसा कुर्वताऽमुना । अर्जितं तीर्थकृत्कम, साधुना शमसिन्धुना ॥७१।। गुरुणेति तदादिष्टे, प्रणम्यासौ ययो दिवम् । राजर्षिरपि माहेन्द्रे, देवोऽभूद्भासुरः क्रमात् ॥ ७२ ॥ ततो विदेहे जैनेन्द्रपदं प्राप्य गुणोत्तमम् । चिदानन्दपदस्वामी, स राजर्षिभविष्यति ॥७३॥ इति चतुर्दशमाह तभक्तितः, पदमनन्तसुखोदयदायकम् । कनककेतुनरेन्द्र इवानिशं, सृजति यः स भवेत्रिजगत्पतिः ।। ७४ ।। ॥इति चतुर्दशस्थानकाराधनविषये कनककेतुनरेन्द्रकथानकं संपूर्णम् ॥ ॥ अथ ५ वदशस्थानकस्वरूपं ॥ तत्र विवेकिना सुत्रेषु निर्णिक्तभक्तिरागपुरस्परं सर्वश्रेयोनिदानं दानं विधेयं, यतः---धर्मस्य मूलं पदवी महिम्नः, पदं विवेकस्य फलं विभूनेः । प्राणाः प्रभुत्वे प्रतिभूश्च सिद्धेनं गुणानामिदमेकमेव ॥१॥ स्वर्गापवर्गयोस्तस्य, पदवी न दवीयसी । प्रदत्तेः यः सुपात्रेषु, दानं श्री शालिभद्रवत् ॥ २ ॥ स्मृतानि तत्र पात्राणि, द्रव्यभावविभेदतः । द्विविधानि | प्रधानादिरूपाणि तत्त्ववेदिभिः ॥ ३ ॥ रत्नगाङ्गेयरूप्यादिपात्राणि व्यवहारिणाम् । सर्वोत्तमोत्तमानि स्युर्द्रव्यपात्राणि वेश्मपु ॥ ४ ॥ ताम्रादिधातुपात्राणि, मध्यमानि यथा भुवि । लोहादिध तुरूपाति, जघन्यानि गृहे गृहे ॥५मृन्मयादीनि पात्राणि, गृहस्थाभासशालिनाम् । | कुपात्रापात्ररूपाणि, भवन्ति व्यापृतौ सदा ॥६॥ अमू ने भवपात्राणि, ख्यातानि जिनशासने। प्रदत्तं विश्विद्येषु, प्रायोऽनन्तगुणं भवेत् ॥७॥ ६८॥ Jan Education Intemani For Private Personal use only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy