________________
18| तस्य गृहे विधा शुद्धशीलमाहात्म्यतः सुराः। निर्मातुं नेशते क्रूरा, उपसर्ग मनागपि ॥६५॥ देवोपसर्गसंसर्ग, ज्ञात्वा ज्ञानोपयोगतः। तदीयवेश्माने || | प्रेषि, गुरुणा पारणाय सः ॥६६॥ तत्र शुद्धान्नसंप्राप्ती, पारणं विदधे मुनिः । हैमवृष्टिं तदाऽकार्षद, हृष्टोऽथ वरुणस्तदा ।। ६७ ॥ प्रत्यक्षी-||
भूय संभूयस्तपोभिस्तपनप्रभम् । लोकपालो नमस्कृत्य, राजर्षि स्तुतवानिति ॥१८॥ धन्यस्त्वमसि राजर्षे 1, वन्द्योऽसि मरुतामपि । यस्येदृशी मनोवृत्तिनिकष या निरन्तरम् ।। ६९ ॥ इन्द्रस्वरूपमाख्याय, स नत्वा गुरुमब्रवीत् । सुदुम्तपस्य तपसो, महर्षेरस्य किं फलम् ! ॥७०|| चतुदशपदं शुद्धं, तपसा कुर्वताऽमुना । अर्जितं तीर्थकृत्कम, साधुना शमसिन्धुना ॥७१।। गुरुणेति तदादिष्टे, प्रणम्यासौ ययो दिवम् । राजर्षिरपि माहेन्द्रे, देवोऽभूद्भासुरः क्रमात् ॥ ७२ ॥ ततो विदेहे जैनेन्द्रपदं प्राप्य गुणोत्तमम् । चिदानन्दपदस्वामी, स राजर्षिभविष्यति ॥७३॥ इति चतुर्दशमाह तभक्तितः, पदमनन्तसुखोदयदायकम् । कनककेतुनरेन्द्र इवानिशं, सृजति यः स भवेत्रिजगत्पतिः ।। ७४ ।।
॥इति चतुर्दशस्थानकाराधनविषये कनककेतुनरेन्द्रकथानकं संपूर्णम् ॥ ॥ अथ ५ वदशस्थानकस्वरूपं ॥ तत्र विवेकिना सुत्रेषु निर्णिक्तभक्तिरागपुरस्परं सर्वश्रेयोनिदानं दानं विधेयं, यतः---धर्मस्य मूलं पदवी महिम्नः, पदं विवेकस्य फलं विभूनेः । प्राणाः प्रभुत्वे प्रतिभूश्च सिद्धेनं गुणानामिदमेकमेव ॥१॥ स्वर्गापवर्गयोस्तस्य, पदवी न दवीयसी । प्रदत्तेः यः सुपात्रेषु, दानं श्री शालिभद्रवत् ॥ २ ॥ स्मृतानि तत्र पात्राणि, द्रव्यभावविभेदतः । द्विविधानि | प्रधानादिरूपाणि तत्त्ववेदिभिः ॥ ३ ॥ रत्नगाङ्गेयरूप्यादिपात्राणि व्यवहारिणाम् । सर्वोत्तमोत्तमानि स्युर्द्रव्यपात्राणि वेश्मपु ॥ ४ ॥ ताम्रादिधातुपात्राणि, मध्यमानि यथा भुवि । लोहादिध तुरूपाति, जघन्यानि गृहे गृहे ॥५मृन्मयादीनि पात्राणि, गृहस्थाभासशालिनाम् । | कुपात्रापात्ररूपाणि, भवन्ति व्यापृतौ सदा ॥६॥ अमू ने भवपात्राणि, ख्यातानि जिनशासने। प्रदत्तं विश्विद्येषु, प्रायोऽनन्तगुणं भवेत् ॥७॥
६८॥
Jan Education Intemani
For Private Personal use only
www.jainelibrary.org