SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ स्थान मलयकेतुं, निजे राज्ये निवेश्य च ॥ ४९ ॥ शान्तिमूरिगुरोः पार्श्वे, स संवेगतरङ्गितः । दीक्षामुपाददे सार्वा, राजन्यसचिवादिमिः ॥५०॥ विभिर्विशेषकं ॥ स पठन् द्वादशाङ्गानि, जितानको मुनीश्वरः । गुरोगिराऽन्यदाऽश्रौषीत्, स्थानकाख्यतपःफलम् ॥ ५१ ।। विंशतिस्थानकान्यहद्भक्त्या निर्निक्तयाऽन्वितैः । विधत्ते विधिवत्सम्यग्दृष्टिवशिष्ट्यहेतवे ॥ ५२ ।। चतुर्दशपदे तत्र, सर्वाशारहितं यदि । तपो विधीयते तीर्थकृत्पदं प्राप्यते तदा ॥ ५३ ।। यतः--यथैवोपचितो दोषः, शोषमायाति लानात् । तथैव तपसा कर्म, क्षीयते पूर्वसंचितम् ॥ ५४ ।। श्रुत्वेति स मुनिप्रष्टस्तपसि द्वादशात्मनि । जग्राहाभियहं घोरं, वैराग्यव्यवसायवान् ॥ ५५ ॥ ततश्चतुर्थादारभ्य, षण्मासावधिवृद्धिमत् । त्रिरहद्वन्दनापूर्व, विधेयं विधिवन्मया ॥ ५६ ॥ उच्छवृत्त्या यथाप्राप्तैर्निर्दोषैभक्तपानकैः । आचामाम्लं तथा कार्य, प्राणान्तेऽपि हि पारणे ॥ ५७ ॥ युग्मं ॥ ततस्तीवं तपः कुर्वन् , संतोषानन्दवान मुनिः । स्थूल एवाभवद्भूमा, ग्रीष्मे भीष्मे यथाम्बुधिः ॥ ५८ ॥ अथ शङ्खपुरोपान्ते, तपत्तौ तप्तभूतले । आतापनां वितन्वानं, कर्मणां तनुताकृते ॥ ५९ ॥ निर्माय तद्गुणश्लाघामस्तावां मवौं दिवि । प्रणनाम नमन्मौलिभक्तितस्तं महामुनिम् । ॥६०॥ युग्मं ॥ तद्गुणस्तुतिमाकर्ण्य, सोसूयो वरुणामिधः । लोकपालः परीक्षार्थमाययौ भारतावनौ ॥६१ ॥ विधायानेषणादोषान्, शुशोञ्छे प्रतिसद्मसु । खदिराङ्गारसंकाशा, रथ्यायां वालुकास्तथा ॥६२॥ षण्मासी क्षोभयामास, राजर्षि रोषणाशयः । मनागपि न चुक्षोभ, | स पुनः सत्त्वसागरः ॥ ६३ ॥ अथास्ति नगरे तब, व्यवहारी धनञ्जयः । धन्यानामग्रणीः सर्वपौरलोकप्रियङ्करः ॥ ६४ ॥ १ निर्मलया २ युक्तः ३ बहुलम् ४ इन्द्रः ६ ईर्ष्यायुतः in Education Internal For Private Personal Use Only
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy