SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ नरवाहन एवाभूद्यस्य रूपरमोपमा ॥ २४ ॥ तस्याऽभूत् प्रतिभाम्भोषिविरश्चिः सचिव प्रणीः । गम्भीरिमपदं श्रीमान् , धीवरैः परितो वृतः ।। ॥ २५|| ऋषभस्व मिनश्चैत्यं, सत्यकारं शिवश्रियः । मन्त्रिणा निर्मितं तेन, तत्र चित्रीयितामरम् ॥२६।। आगच्छन्नन्यदा भूमास्तदालोकनको तुकाधनेश्वरमहेभ्यस्य, पुरष्ठस्य पनि ॥२७॥ दृष्ट्वा महोत्सवश्रेणी, प्रीणिताखिलमार्गणाम् । पप्रच्छ सचिवं केन, हेतुनाऽत्र महो महान् ! १॥२८॥ मन्त्र्युवाच विभो! पुत्र जन्माभूदस्य वेश्मनि । जायते स्वजनानन्दी, तेनात्रायं महोत्सवः ॥२९॥ नरेन्द्रोऽथ जिनेन्द्रस्य, चैत्यं चन्द्रा शुनिर्मलम् । दृष्ट्वा दृष्टिफलं लेभे, बोधिबीजं च हर्षतः ।। ३० ॥ नमस्कृत्य जिनेन्द्रस्य, प्रतिमा रत्ननिर्मिताम् । तत्र भक्तिपवित्रात्मा, वेश्मा| गान्नृपतिस्ततः ॥३१॥ द्वितीयेऽथ दिने श्रुत्वा, पुनस्तत्रैव भूपतिः। अकस्मात्स्वजनश्रेणिं शोकाक्रन्दपरम्पराम् ॥३२॥ उवाच सचिवं कस्माद्, दुस्सहः करुणध्वनिः । सोऽप्याख्यत्स सुतः स्वामिन्नामशेषोऽजनि क्षणात् ॥ ३३ ॥ अपुत्रस्य ततः श्रेष्ठिपुङ्गवस्य गृहेऽधुना । निर्भरै सन्ति शोकात जना क्रन्दन्त्युरस्तुदाः ॥ ३४॥ निशम्येति वचस्तस्प, राजा संवेगपूरितः । अनित्योऽयं भवाभोगः, सर्वो हि ध्यातवान् हृदि ॥ ३५ ॥ तस्मिन्नवसरे तत्र, श्रीधनेश्वरसूग्यः । आययुर्जगदम्भोजराजीराजीवबन्धवः ३६। मुनीन्द्रास्तानरेन्द्रोऽथ, नमस्कतु तदाऽगमत् । तदने गुरुभिर्धर्मदेशनां निर्ममे यथा ॥ ३७ ॥ भोगे रोगभयं सुख क्षयभयं वितेऽमिभूभृद्भय, माने म्लानिभयं जये रिपुभयं वंशे कयोषिद्भयम् । दासे स्वामिभयं गुणे खलभयं देहे कृता ॥६९॥ ५ वैश्रमणः १ मृतः ८ पुरोत्तमस्य. ६ बुद्धिशालिभिः २ जाताः सन्ति, ७ आश्चर्य गमिता अमरा येन. ३ भवविस्तारः Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy