________________
पञ्चदेश स्थानके पात्रापाविचा
वार्शति- क्षीणमोह यथाख्यातचारित्रगुणभूषितम् । रत्नपात्रोपमं पात्रं, पाहुः सर्वोत्तमं बुधाः ॥ ८ ॥ सम्यग्ज्ञानक्रियोपेतं, प्रशान्तमनगारिणम् । लाभा- स्थान 18 लामसमस्वान्तं, स्वर्णपात्रोपमं जगुः ॥ ९ ॥ सम्पदर्शनसंशुद्धद्वादशवतभूषिताः । रूप्यपात्रोपमा भेजुः, सर्वेऽपि गृहमेधिनः ॥१०॥ चतुर्थे
ये गुणस्थाने, विशुद्ध सर्वदा स्थिताः । ते श्रेणिक इवाख्यातास्ताम्रपात्रोपमाः सताम् ॥ ११ ॥ मृदादिपात्रतुरुपश्च, मिथ्यादृष्टे र्जनोअखिलः। ॥६९॥ | गुणेन केनचिद्युक्तो, धर्ममार्गानुसारिणा ॥ १२ ॥ सदा पश्चाश्रबासक्ता, अजिताक्षा मदोद्धताः । अपात्राणि भवन्त्यत्र, तत्त्वमार्गपराङ्मुखाः
4॥१३॥ परं ये प्राणिनो वीनाः, क्षुत्पिपासादिपीडिताः । दातव्यं कृपया तेषु, यथाशक्ति विवेकिना ॥१४॥ तथा-उत्तमपत्तं साहू मज्झिमपतं
तु सायया भणिया । अविस्यसम्मछिी जहन्नपत्तं मुणेयव्वं ॥ १५॥ अन्यत्राप्युक्तं-मिथ्या दृष्टि सहस्रेषु, बरमेको घणुवती । अणुवतिसहस्रेषु, वरमेको महाव्रती ॥१६॥ महाबतिसहस्रेषु, वरमेको जिनाधिपः । जिनाधिसमं पात्रं, न भूतं न भविष्यति ॥१७|| इति । ज्ञानाभयसुपात्रादिभेदैनमनेकधा । तथापि पात्रदानेनाधिकारोऽत्र निवेदितः ।। १८ ॥ वस्तुतो यतयः सर्वसावद्यारम्भवर्जकाः । सर्वोत्तमतया पात्रं, निगदन्ति मनीषिणः ॥१९।। सहोधिज्ञानचारित्रतपोभिर्विमहात्मनाम् । मुनीनां संविभागं यो, विशुद्धैरनपानः॥२०॥ विधत्ते प्रत्यहं भक्त्या, नरवाहन पवत् । तीर्थकृत्पदवी प्राप्य,मोदतेऽसौ शिवश्रिया।२१। तथाहि:-देशः कलिङ्गनामास्ति, भरतक्षेत्रभूषणम्। प्रजास्वीतिरनीतिश्च, यस्मिन्नान्नैव विश्रुने ॥ २२ ॥ काञ्चनाचलबत्तत्र, पुरं काञ्चनमित्यभूत् सन्नन्दनैश्रियोपेतं, सुवर्णस्थि तपेशलम् ॥ २३ ॥ तत्रासीत्सीरभृतेजा, राजा श्रीनरवाहनः ।
__ + उत्तमपात्रं साधुर्मध्यमपात्रं तु श्रावका भणिताः । अविरतसम्यग्दृष्टयः, जघन्यपात्रं ज्ञातव्यम् ।। १५ ।। १ ईतय उपद्रवाः अनीतिश्च व्यसनं । २ शोभननन्दनाख्यवनलक्ष्म्या सत्पुरुषानन्दनसमृड्या च। ३ काश्चनम् शोभनवर्णश्च ४ बलदेवः ।
Jan Education Intemanong
For Private Personel Use Only