SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ विंशति- स्थान. पञ्चदशे स्थानके नवाहननृपदृष्टान्तः ||७|| ००००००००००००००००००००० ताद्भयं, सर्वनाम भयं भवदिदमहो वैराग्यमेवाभयम् ।३८। यथा कुमारी स्वपनान्तरेषु, जातं च पुत्रं च मृतं च पश्येत् । जातेति हृष्टा विगतेति खिन्ना, तथा जना जानत सर्वभावान् ॥ ३९॥ इति । भूपोऽप्यवसरं प्राप्य, तं पपच्छ मुनीश्वरम्। धनेश्वरगृहे हों, विषादश्च कथं विभो ! ।। ॥४०॥ गुरुर्जगाद राजेन्द्र !, फलं प्राचीनकर्मणः । सर्वोऽपि लभते प्राणी, मोहमूढमनाः खलु ॥ ४१ ॥ धर्मार्थी त्यागवानेष, श्रेष्ठी प्राचीन- जन्म ने ॥ जन्तुन सन्तापयामास, तस्येदं कर्मणः फलम् ॥ ४२ ॥ मिथ्यात्वमानशोकासमोइस्य सुभटैसिभिः । सर्वोऽपि पीडितो जन्तुरुन्पत्त इव चेष्टते ॥ ४३ ॥ मिथ्यत्वमोहितः प्राणी, कृत्याकृत्यबाहर्मुखः पशूपलतरुश्रेणीदेवबुद्धया नमस्यति ॥४४ ॥ मोहितात्मा भवा वत्तें, मिथ्यादर्शनमन्त्रिणः । सम्यग्देवादितत्त्वेषु, भवेत्यायः परामु वः ॥ ४५ ॥ यतः-जन्मन्येकत्र दुःखाय, रोगोऽन्धत्वं वि रिपुः । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकिसितम् ॥ ४६ ॥ न सर्वज्ञा न नीरागाः, शङकरब्रह्मविष्णवः। पाकृतेभ्यो मनुष्येभ्योऽप्यसमजसवृत्तयः ॥४७॥ अब्रह्मचारिणः शश्वत्, षटकायारम्भिणश्च ये । मूढात्मा तान् गुरून् कृत्वा, भवाम्भोधि तितीर्षति ॥ ४८ ॥रकोऽपि देहभृद्राजन्नभिमानेन पूरितः । आत्मानं मन्यते मूढो, गरीयांसं नृपादपि ॥ ४९॥ यतः-शौर्यमदो भुजदी, रूपमदो दर्पणादिदर्शी च । काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥५०॥ अस्तोकशोकसंग्रस्तचैतन्यो निविवेकहृत् । इष्टे स्वल्पेऽपि नष्टे तु, रकवद्रोदिति ध्रुवम् ॥५१॥ स एव मुच्यते मोहभटैरेभिः शरीरभाक्। यो जिनं शरण कृत्य, तपस्तपति दुस्तपम् ॥१२॥ यतः-इष्टे नष्टे सुखभ्रष्टे, कष्टे निकटवर्तिनि । भमूदमनसा युक्तं, वैराग्याभरणं तपः ॥ ५३ इति तद्देशनां श्रुत्ता, मोहभी तो नरेश्वरः । भवभोगविरक्तात्मा, दीक्षामादत्त तत्क्षणे ॥ ५४ ॥ राजर्षिनिरतीचारं, चारित्रं प्रतिपालयन् । अध्यष्ट द्वादशाङ्गानि, विनीतप्रतिभाशुतः ॥५५॥ विंशतिस्थानकतपःफलोद्भवविभाविनीम् । देशनामन्यदाऽश्रौषीत् , स मुनिर्गुरुसन्निधौ ॥५६॥ अन्नपाननि जानीतपिशुद्धैभक्तिनिर्भरम् । संविभाग वितन्यानो, मुनीनां गुगशालिनाम् ॥५७लभते तीर्थकृलक्ष्मी, तृतीये Jain Education Interational For Private 3 Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy