________________
संयमी भवे। सम्यकारण सा ग्री, कार्य:सद्धौ हि साधनम् । ५८॥ यथ लब्धान्नापानाद्यैरनिन्द्यैः सर्वसाधुषु । संविभागं विधायैव. शेष भोक्तव्यमात्मना ॥५१॥ गुरोगिराऽथ राजर्षिः, स जग्राहे त्यभिग्रहम्। असंविभागिनः सिद्धिर्यतो नैव मुनेर्भवेत् ॥६०॥ य.:-मैक्षांशदानं भिक्षुभ्यो, यद्भिक्षोरनवद्यकम् । जिनस्तदानमवक, धर्मे मुख्य प्रगीयते ॥३१॥ अविभागिनो गच्छवासिनो नोदरंभरेः। जगदे जगदेकाच्यनाष्टकस्यापि निवृतिः ॥६२॥ इति । निविशेषं ततस्तस्य, गच्छवासिषु साधुषु । संविभागं मनःशुड्या, कुर्वतः प्रतिवासरम् ॥६३॥ प्रशंसा त्रिदशेश्चक्र, चमरेन्द्रस्य संसदि । विनाऽमुं संविभागेऽस्ति, न मुनिः कोऽपि तत्परः ॥६॥ साधुरूपं विनिर्माय, मायया दययोज्झितः । सुरः सुवेलनामाऽऽगान्निर्मातुं तसरीक्षणम् ।। ६५ । नैषेधिविधायासौ, तत्र तावद्वभुक्षितः । कच्छनीति राजपिरपि श्रीपुरपत्तने ॥ ६६ ॥ विहृत्य भक्तपानादि, समायात उपानयम् । विशुद्धं रद्ददौ मायासाधचे श्रद्धयाऽखिलम् ।। ६७॥ यावन्नवीनमानीय, भक्तादि मुनिसत्तमः । गुरुभ्यो विधिनाऽऽलोच्य, पारणाय निवि. टवान् ।। ६८॥ निर्ममे वेदना तावत्तस्य देहेऽतिदुस्सहा । साधोर्मायाविना तेन, निविवेकेन नाकिना ॥ ६९ ॥ युग्मम् । विज्ञाय वेदनावेगमङ्गे तस्य महामुनेः । गुरवो विदधुः खेदं, मानसे मुनिभिः सगम् ।। ७० ॥ गुर्वदिष्टं ततो वैद्योपदिष्टं भैषजं जवात् । प्रायोग्यं तस्य राजर्षेगनीतमनगारिभिः ॥ ७१ ।। राजर्षि व गृह्णाति, कथमप्यौषधं हि तत् । विज्ञप्तं च व्यधाद्भक्त्या, गुरूणामिति साजालेः ॥ ७२ ।। कस्मैचन सुपात्राय, पुण्यगात्राय साधये । अदत्त्वा भैषज नैव, मम कत्तुं हि युज्यते ॥७३॥ संविभागवतं स्वामिन् !, प्राणान्ते न त्यजाम्यहम् । अवश्य नश्वरस्यास्य, शरीरस्य कृतेऽधुना ॥ ७४ ॥ संविभागं सुखाभोगनिदानं मुनिप्वन्वहम् । धन्या एव वितन्वन्ति, दशधा धर्मधारिषु ॥ ४५ ॥ संविभागवतो | जज्ञे, बाहुनामा मुनीश्वरः । भरतो भरतक्षेत्रे, सार्वभौमाग्रणीनृपः॥७६॥ तदाधिकाधिका तस्व, शरीरे वेदनाऽजनि । भसुरेण कृता तेन, कृतान्त
१ जिनकल्पिकादेः
in Education Internal
For Private Personal Use Only
www.jainelibrary.org