________________
विंशति
स्थान
पञ्चदर्श स्थानके नरवाहननृपदृष्टान्तः
॥७१॥
क्रूरचेतसा ॥ ७७ ॥ परं राजर्षिणा तेन, संविभागवत निजम्। न मुक्तं सर्वशक्त्या हि, विनयं तन्वता गुरा ॥ ७८ ॥ तद्भाव तादृशं ज्ञात्वा, संविभागे विपद्यपि । प्रशान्तामा पुरः साक्षादभूदद्भुतवैभवः ७९ ॥ ततः सुधामयीं वृष्टिं, तस्योपरि व्यधादसौ। शशाम तत्क्षणादेव, तत्कृता तद्वयुर्व्यथा ॥ ८० ॥ ततः प्रणम्य राजर्षि, सुरः सूरि त्यजिज्ञपत् । संविभागवतस्थैर्यात् , किं फलं प्राप्तवानयम् ॥ ८१ ॥ स आख्यत्तीर्थ- कृरकर्म, बबन्धे साधुनाऽमुना। ततः सोऽपि निज धाम, जगाम नतिपूर्वकम् ॥ ८२ ॥ माराध्य तादृशं साधुसंविभागवतं पुनः । राजर्षिरपि देवोऽभूदच्युताख्ये त्रिविष्टपे ॥ ८३ ॥ ततश्युतो विदेहोभूषणं दूषणोज्झितः । भावी तीर्थकरः श्रीमान्, नरवाहनभूपतिः ॥ ८४ ॥ श्रुत्वोत वृत्तं नरवाह नस्य, भूपस्य तीर्थकरशर्मसारम् । भवत्या मुनीनां श्रुतशीलभानां, सृजन्तु भव्याः ! किल संविभागम् ॥ ८३ ॥
इति श्रीपञ्चदशमस्थानके पात्रदानोपरि नरवाइनकथानकं संपूर्णम् ॥
॥अथ षोडशस्थानकव्याख्या विधीयते ॥ तत्राईदाचार्योपाध्यायसाधुबालवृद्धग्लानतपस्विचैत्य श्रीश्रमणसधादिषु सम्यग्दर्शनपूतात्मना मुनिना सुश्रावण या विशुद्धाशयपूर्व वैयावृत्त्यं विधेयं. यतः*-वेयावच्चं नियं, करेह उत्तम गुणे धारताणं । सव्वं किर पडिवाई, वेयावचं अपडिवाई ॥ १ ॥ पडिभग्गस्स मयस्स य नासइ चरणं सुअं अगुणणाए । न हु वेयावच्चकय, सुहोदयं नासए कम्मं ॥ २॥ वैयावृत्यं मनःशुद्धया,
वैयावृत्यं नित्यं कुरुतोत्तमगुणान्धारयताम् । सर्व किल प्रतिपाति वैयावृत्यमप्रतिपाति । १ । प्रतिभनस्य मृतस्य च नश्यति परणं श्रुतमगुणनया। नैव वैयावृत्यकृतं शुभोदय नश्यति कर्म । २।
.................."
........
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org