________________
विधेत यो जिनादिषु । वृणुतेऽसौ जिनेन्द्रस्य, श्रियं जीमूतक तूत्रता ॥ ३ ॥ तथाहि - जम्बुद्वीपामिधे द्वीपे, क्षेत्रे दक्षिणभारते । पुरं पुष्पपुरं नाम, घामासीदद्भुतश्रियाम् ॥ ४ ॥ जयकेतुः पतिः पृथ्व्याः पृथुवत्प्रथितप्रभः । तत्राऽजनि प्रिया तस्य, जयमाला च विश्रुता ॥ ५ ॥ तदङ्गजो रजोऽतीतगुण जिविराजितः । जीमूतकेतुनामाभूद् भूभारघरणे क्षमः ॥ ६ ॥ लावण्यण्यं यद्रूपं, दर्श दर्श मृगेक्षणाः । निजेक्षण विनिर्माण, मेनिरे सफलं न काः ॥ ७ ॥ पितुः प्रसादतः प्राप्य, यौवराज्यं स यौवने । जगतीं रजयामास, निर्मलैरपि सद्गुणैः ॥ ८ ॥ अथ क्षितितलाख्याते, रत्नस्थल पुरेऽभवत् । सूरसेनः क्षमापालः, पद्मवत्सपद्मसम्पदाम् ॥ ९ ॥ यशोमती सुता तस्य विश्वकैरवकौमुदी । आसीन्निःसीमसौभाग्या, कलाभिरिव भारती ॥ १० ॥ जीमूतकेतुसौन्दर्यातिशयं विश्वविश्रुतं । उद्याने किन्नरैर्गीयमानमानन्ददायिनम् ॥११॥ श्रुत्वा तत्करग्रहणसमीहापूरिताधिकम् । नृपाङ्गजा वरं नान्यं, वुवूषति कथञ्चन ॥ १२ ॥ युग्मम् || तस्यास्तदाशयं ज्ञात्वा, ततो मन्त्रिविचारतः | स्वयंवरे समाहूतो, जीमूतो भुभृतादरात् ॥ १३ ॥ स सेनया समागच्छन्, तत्पुरं प्रति भूपभूः । प्राप्तः सिद्धिपुरोपाते मूर्छामा सेदिवानथ ॥ १४ ॥ मन्त्रौषधादिभिर्मन्त्रिप्रमुखैर्मुख्यपूरुषैः । उपचाराः कृतास्तस्य भूयांसोऽपि स्वशक्तितः ॥ ११ ॥ कुपात्रे दानवत्सर्वे, तेऽभूवन्निष्फलाः परम् । सम्यग्ज्ञानं विना यस्मान्न क्रिया फलदायिनी ॥ १६ ॥ तदाऽकलंकदेवाख्यः, सूरिभूरिगुणोदधिः । तेषां पुण्योदयादागात्तत्र श्री श्रुतकेबली ॥ १७ ॥ तस्यानुभावतो मूर्छापगमादुत्थितः क्षणात् ॥ तत्राऽऽगात्तं नमस्कर्त्तु, राजसूनुः प्रमोदतः ॥ १८ ॥ तस्य प्रबोधमा धातु, गुरुणा करुणाब्धिना । विदधे देशना सम्यतकृत्त्वमार्गप्रकाशिनी ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
॥७१॥
www.jainelibrary.org